स्थिरदृढेश्वरनाम विहाय अन्यत् कर्म धर्म्यं नास्ति। स्वामी भगवतः प्रार्थनां पूजां च विहाय देव/देवीपूजनं व्यर्थं भवति। न कश्चित् धर्मः सत्यात् परः, नीतिरहितं पवित्रसूत्रधारणं च व्यर्थम्।
सत्यगुरुतः दीक्षां विना न ज्ञानं सार्थकम्। सत्यगुरुं विहाय न कश्चित् चिन्तनं प्रयोजकम्। न कस्यापि पूजायाः मूल्यं यदि प्रेम न क्रियते, न च व्यक्ता कोऽपि दृष्टिकोणः आदरं आमन्त्रयितुं शक्नोति ।
धैर्यं सन्तोषं च विना शान्तिः स्थातुं न शक्नोति। समतावस्थां विना कोऽपि सच्चा शान्तिः आरामः च साध्यः न भवति । तथा शब्दचित्तसंयोगं विना न कोऽपि प्रेम स्थिरः भवितुमर्हति।
तस्य नामविमर्शं विना हृदये विश्वासं स्थापयितुं न शक्यते तथा च दिव्यसन्तसङ्घं विना भगवतः नाम्नि लीनः न सम्भवति। (२१५) ९.