यथा वर्षा-पक्षी स्वातिबिन्दु-आकांक्षी ' पीउ, पीउ' इति शब्दं कुर्वन् विलपन् एव तिष्ठति तथैव विश्वासपात्रा पतिं स्मरन् स्वपत्नीकर्तव्यं निर्वहति,
यथा प्रेम्णः पतङ्गः तैलदीपज्वालायां दहति, तथैव प्रेम्णः श्रद्धा स्त्री स्वकर्तव्यं धर्मं च जीवति (भर्तुः उपरि आत्मानं यजति)।
यथा मत्स्यः जलात् बहिः आनयमाणः सद्यः म्रियते, तथैव भर्तुः विरक्तः स्त्री तस्य स्मृतौ दुर्बलः भूत्वा वेदनाभिः दिने दिने म्रियते ।
विरक्तश्रद्धा, प्रेम्णा, भक्ता च पत्नी या स्वधर्मानुसारं जीवनं यापयति, सा सम्भवतः कोटिषु एकः एव भवति । (६४५) ९.