कवित सवैय भाई गुरुदासः

पुटः - 645


ਜੈਸੇ ਤਉ ਪਪੀਹਾ ਪ੍ਰਿਯ ਪ੍ਰਿਯ ਟੇਰ ਹੇਰੇ ਬੂੰਦ ਵੈਸੇ ਪਤਿਬ੍ਰਤਾ ਪਤਿਬ੍ਰਤ ਪ੍ਰਤਿਪਾਲ ਹੈ ।
जैसे तउ पपीहा प्रिय प्रिय टेर हेरे बूंद वैसे पतिब्रता पतिब्रत प्रतिपाल है ।

यथा वर्षा-पक्षी स्वातिबिन्दु-आकांक्षी ' पीउ, पीउ' इति शब्दं कुर्वन् विलपन् एव तिष्ठति तथैव विश्वासपात्रा पतिं स्मरन् स्वपत्नीकर्तव्यं निर्वहति,

ਜੈਸੇ ਦੀਪ ਦਿਪਤ ਪਤੰਗ ਪੇਖਿ ਜ੍ਵਾਰਾ ਜਰੈ ਤੈਸੇ ਪ੍ਰਿਆ ਪ੍ਰੇਮ ਨੇਮ ਪ੍ਰੇਮਨੀ ਸਮ੍ਹਾਰ ਹੈ ।
जैसे दीप दिपत पतंग पेखि ज्वारा जरै तैसे प्रिआ प्रेम नेम प्रेमनी सम्हार है ।

यथा प्रेम्णः पतङ्गः तैलदीपज्वालायां दहति, तथैव प्रेम्णः श्रद्धा स्त्री स्वकर्तव्यं धर्मं च जीवति (भर्तुः उपरि आत्मानं यजति)।

ਜਲ ਸੈ ਨਿਕਸ ਜੈਸੇ ਮੀਨ ਮਰ ਜਾਤ ਤਾਤ ਬਿਰਹ ਬਿਯੋਗ ਬਿਰਹਨੀ ਬਪੁ ਹਾਰ ਹੈ ।
जल सै निकस जैसे मीन मर जात तात बिरह बियोग बिरहनी बपु हार है ।

यथा मत्स्यः जलात् बहिः आनयमाणः सद्यः म्रियते, तथैव भर्तुः विरक्तः स्त्री तस्य स्मृतौ दुर्बलः भूत्वा वेदनाभिः दिने दिने म्रियते ।

ਬਿਰਹਨੀ ਪ੍ਰੇਮ ਨੇਮ ਪਤਿਬ੍ਰਤਾ ਕੈ ਕਹਾਵੈ ਕਰਨੀ ਕੈ ਐਸੀ ਕੋਟਿ ਮਧੇ ਕੋਊ ਨਾਰ ਹੈ ।੬੪੫।
बिरहनी प्रेम नेम पतिब्रता कै कहावै करनी कै ऐसी कोटि मधे कोऊ नार है ।६४५।

विरक्तश्रद्धा, प्रेम्णा, भक्ता च पत्नी या स्वधर्मानुसारं जीवनं यापयति, सा सम्भवतः कोटिषु एकः एव भवति । (६४५) ९.