सूर्येण सह रुडी शेल्ड्रेकस्य, चन्द्रेण सह एलिक्टोरिस् ग्रेसियायाः, घण्डे हेर्हे इत्यस्य रागेण मृगस्य, जलेन सह मत्स्यस्य, कमलपुष्पेण सह कृष्णमक्षिकायाः, प्रकाशेन सह पतङ्गस्य च प्रेम एकपक्षीयम् अस्ति। एतादृशः एकपक्षीयः प्रेम बहुधा बहुधा दुःखदः भवति ।
एते सर्वे कान्ताः एकपक्षीयप्रेमविश्वासं न परिहरन्ति, क्रमेण च स्वप्राणान् ददति । एषा लौकिकप्रेमपरम्परा युगारम्भात् प्रचलति।
परन्तु गुरुस्य तस्य सत्यगुरुस्य च सिक्खस्य द्विपक्षीयप्रेमस्य महत्त्वं तादृशं यत् अस्मिन् जगति परे च जगति सहायकं शान्तं च सिद्धं कर्तुं शक्नोति।
समीपतः उपलभ्यमानस्य गुरुस्य एतादृशं सान्त्वनात्मकं प्रेम्णा यदि गुरुशिक्षां न शृणोति, यः स्वस्य आधारप्रज्ञां न निष्कासयति, तर्हि तादृशः व्यक्तिः तस्य सर्पात् श्रेष्ठः नास्ति यः पश्चात् अपि स्वस्य विषं न पातयति आलिंगयन् सं