कवित सवैय भाई गुरुदासः

पुटः - 316


ਚਕਈ ਚਕੋਰ ਮ੍ਰਿਗ ਮੀਨ ਭ੍ਰਿੰਗ ਅਉ ਪਤੰਗ ਪ੍ਰੀਤਿ ਇਕ ਅੰਗੀ ਬਹੁ ਰੰਗੀ ਦੁਖਦਾਈ ਹੈ ।
चकई चकोर म्रिग मीन भ्रिंग अउ पतंग प्रीति इक अंगी बहु रंगी दुखदाई है ।

सूर्येण सह रुडी शेल्ड्रेकस्य, चन्द्रेण सह एलिक्टोरिस् ग्रेसियायाः, घण्डे हेर्हे इत्यस्य रागेण मृगस्य, जलेन सह मत्स्यस्य, कमलपुष्पेण सह कृष्णमक्षिकायाः, प्रकाशेन सह पतङ्गस्य च प्रेम एकपक्षीयम् अस्ति। एतादृशः एकपक्षीयः प्रेम बहुधा बहुधा दुःखदः भवति ।

ਏਕ ਏਕ ਟੇਕ ਸੈ ਟਰਤ ਨ ਮਰਤ ਸਬੈ ਆਦਿ ਅੰਤਿ ਕੀ ਚਾਲ ਚਲੀ ਆਈ ਹੈ ।
एक एक टेक सै टरत न मरत सबै आदि अंति की चाल चली आई है ।

एते सर्वे कान्ताः एकपक्षीयप्रेमविश्वासं न परिहरन्ति, क्रमेण च स्वप्राणान् ददति । एषा लौकिकप्रेमपरम्परा युगारम्भात् प्रचलति।

ਗੁਰਸਿਖ ਸੰਗਤਿ ਮਿਲਾਪ ਕੋ ਪ੍ਰਤਾਪੁ ਐਸੋ ਲੋਗ ਪਰਲੋਗ ਸੁਖਦਾਇਕ ਸਹਾਈ ਹੈ ।
गुरसिख संगति मिलाप को प्रतापु ऐसो लोग परलोग सुखदाइक सहाई है ।

परन्तु गुरुस्य तस्य सत्यगुरुस्य च सिक्खस्य द्विपक्षीयप्रेमस्य महत्त्वं तादृशं यत् अस्मिन् जगति परे च जगति सहायकं शान्तं च सिद्धं कर्तुं शक्नोति।

ਗੁਰਮਤਿ ਸੁਨਿ ਦੁਰਮਤਿ ਨ ਮਿਟਤ ਜਾ ਕੀ ਅਹਿ ਮਿਲਿ ਚੰਦਨ ਜਿਉ ਬਿਖੁ ਨ ਮਿਟਾਈ ਹੈ ।੩੧੬।
गुरमति सुनि दुरमति न मिटत जा की अहि मिलि चंदन जिउ बिखु न मिटाई है ।३१६।

समीपतः उपलभ्यमानस्य गुरुस्य एतादृशं सान्त्वनात्मकं प्रेम्णा यदि गुरुशिक्षां न शृणोति, यः स्वस्य आधारप्रज्ञां न निष्कासयति, तर्हि तादृशः व्यक्तिः तस्य सर्पात् श्रेष्ठः नास्ति यः पश्चात् अपि स्वस्य विषं न पातयति आलिंगयन् सं