कवित सवैय भाई गुरुदासः

पुटः - 577


ਜੈਸੇ ਤੌ ਪ੍ਰਸੂਤ ਸਮੈ ਸਤ੍ਰੂ ਕਰਿ ਮਾਨੈ ਪ੍ਰਿਐ ਜਨਮਤ ਸੁਤ ਪੁਨ ਰਚਤ ਸਿੰਗਾਰੈ ਜੀ ।
जैसे तौ प्रसूत समै सत्रू करि मानै प्रिऐ जनमत सुत पुन रचत सिंगारै जी ।

यथा स्त्री प्रसववेदनासमये पतिं शत्रुं मन्यते, किन्तु बालजन्मानन्तरं भर्तुः प्रीतिप्रलोभनार्थं पुनः अलङ्कारालङ्कारं करोति ।

ਜੈਸੇ ਬੰਦਸਾਲਾ ਬਿਖੈ ਭੂਪਤ ਕੀ ਨਿੰਦਾ ਕਰੈ ਛੂਟਤ ਹੀ ਵਾਹੀ ਸ੍ਵਾਮਿ ਕਾਮਹਿ ਸਮ੍ਹਾਰੈ ਜੀ ।
जैसे बंदसाला बिखै भूपत की निंदा करै छूटत ही वाही स्वामि कामहि सम्हारै जी ।

यथा राज्ञः शुभचिन्तकः केनचित् दोषेण कारागारे निक्षिप्तः, तस्य मुक्तौ स एव दरबारी सच्चिदानन्दः सच्चिदानन्दः सच्चिदानन्देन नियतं कार्यं करोति ।

ਜੈਸੇ ਹਰ ਹਾਇ ਗਾਇ ਸਾਸਨਾ ਸਹਤ ਨਿਤ ਕਬਹੂੰ ਨ ਸਮਝੈ ਕੁਟੇਵਹਿ ਨ ਡਾਰੈ ਜੀ ।
जैसे हर हाइ गाइ सासना सहत नित कबहूं न समझै कुटेवहि न डारै जी ।

यथा चोरः गृहीतः कारागारे च नित्यं शोचति किन्तु तस्य दण्डस्य समाप्तिमात्रेण पुनः चोरीं करोति न दण्डात् शिक्षते।

ਤੈਸੇ ਦੁਖ ਦੋਖ ਪਾਪੀ ਪਾਪਹਿ ਤ੍ਯਾਗ੍ਯੋ ਚਾਹੈ ਸੰਕਟ ਮਿਟਤ ਪੁਨ ਪਾਪਹਿ ਬੀਚਾਰੈ ਜੀ ।੫੭੭।
तैसे दुख दोख पापी पापहि त्याग्यो चाहै संकट मिटत पुन पापहि बीचारै जी ।५७७।

तथा पापः एतेषां कृते दुःखदुःखानां कारणात् स्वस्य दुष्कृतं त्यक्तुम् इच्छति परन्तु दण्डितदण्डकालः समाप्तमात्रेण पुनः एतेषु दुष्टेषु प्रवर्तते। (५७७) ९.