यथा स्त्री प्रसववेदनासमये पतिं शत्रुं मन्यते, किन्तु बालजन्मानन्तरं भर्तुः प्रीतिप्रलोभनार्थं पुनः अलङ्कारालङ्कारं करोति ।
यथा राज्ञः शुभचिन्तकः केनचित् दोषेण कारागारे निक्षिप्तः, तस्य मुक्तौ स एव दरबारी सच्चिदानन्दः सच्चिदानन्दः सच्चिदानन्देन नियतं कार्यं करोति ।
यथा चोरः गृहीतः कारागारे च नित्यं शोचति किन्तु तस्य दण्डस्य समाप्तिमात्रेण पुनः चोरीं करोति न दण्डात् शिक्षते।
तथा पापः एतेषां कृते दुःखदुःखानां कारणात् स्वस्य दुष्कृतं त्यक्तुम् इच्छति परन्तु दण्डितदण्डकालः समाप्तमात्रेण पुनः एतेषु दुष्टेषु प्रवर्तते। (५७७) ९.