यथा बृहत्पत्रे अनेकानि खाद्यानि सेव्यन्ते परन्तु एतानि व्यञ्जनानि खादित्वा पत्रं क्षिप्यते । तदा कस्यचित् वस्तुयोजनायां तस्य स्थानं नास्ति।
यथा सुपारीपत्रस्य अर्कः पत्रस्य चष्टनेन, अर्कस्य भोक्तुं च शेषः क्षिप्यते । अर्धशैलस्य अपि मूल्यं नास्ति।
यथा कण्ठे पुष्पमाला धार्य पुष्पाणां मधुरगन्धः भोज्यते, परन्तु एकदा एतानि पुष्पाणि शुष्कानि भवन्ति तदा एतानि इदानीं न हितं इति वदन्तः क्षिप्यन्ते।
यथा केशाः नखाः च स्वस्थानात् उद्धृताः अतीव असहजाः दुःखदाः च भवन्ति तथा भर्तृप्रेमविरक्तस्य स्त्रियाः स्थितिः (६१५) ९.