कवित सवैय भाई गुरुदासः

पुटः - 615


ਪਾਤਰ ਮੈ ਜੈਸੇ ਬਹੁ ਬਿੰਜਨ ਪਰੋਸੀਅਤ ਭੋਜਨ ਕੈ ਡਾਰੀਅਤ ਪਾਵੈ ਨਾਹਿ ਠਾਮ ਕੋ ।
पातर मै जैसे बहु बिंजन परोसीअत भोजन कै डारीअत पावै नाहि ठाम को ।

यथा बृहत्पत्रे अनेकानि खाद्यानि सेव्यन्ते परन्तु एतानि व्यञ्जनानि खादित्वा पत्रं क्षिप्यते । तदा कस्यचित् वस्तुयोजनायां तस्य स्थानं नास्ति।

ਜੈਸੇ ਹੀ ਤਮੋਲ ਰਸ ਰਸਨਾ ਰਸਾਇ ਖਾਇ ਡਾਰੀਐ ਉਗਾਰ ਨਾਹਿ ਰਹੈ ਆਢ ਦਾਮ ਕੋ ।
जैसे ही तमोल रस रसना रसाइ खाइ डारीऐ उगार नाहि रहै आढ दाम को ।

यथा सुपारीपत्रस्य अर्कः पत्रस्य चष्टनेन, अर्कस्य भोक्तुं च शेषः क्षिप्यते । अर्धशैलस्य अपि मूल्यं नास्ति।

ਫੂਲਨ ਕੋ ਹਾਰ ਉਰ ਧਾਰ ਬਾਸ ਲੀਜੈ ਜੈਸੇ ਪਾਛੈ ਡਾਰ ਦੀਜੈ ਕਹੈ ਹੈ ਨ ਕਾਹੂ ਕਾਮ ਕੋ ।
फूलन को हार उर धार बास लीजै जैसे पाछै डार दीजै कहै है न काहू काम को ।

यथा कण्ठे पुष्पमाला धार्य पुष्पाणां मधुरगन्धः भोज्यते, परन्तु एकदा एतानि पुष्पाणि शुष्कानि भवन्ति तदा एतानि इदानीं न हितं इति वदन्तः क्षिप्यन्ते।

ਜੈਸੇ ਕੇਸ ਨਖ ਥਾਨ ਭ੍ਰਿਸਟ ਨ ਸੁਹਾਤ ਕਾਹੂ ਪ੍ਰਿਯ ਬਿਛੁਰਤ ਸੋਈ ਸੂਤ ਭਯੋ ਬਾਮ ਕੋ ।੬੧੫।
जैसे केस नख थान भ्रिसट न सुहात काहू प्रिय बिछुरत सोई सूत भयो बाम को ।६१५।

यथा केशाः नखाः च स्वस्थानात् उद्धृताः अतीव असहजाः दुःखदाः च भवन्ति तथा भर्तृप्रेमविरक्तस्य स्त्रियाः स्थितिः (६१५) ९.