कवित सवैय भाई गुरुदासः

पुटः - 264


ਜੈਸੇ ਲਗ ਮਾਤ੍ਰਹੀਨ ਪੜਤ ਅਉਰ ਕਉ ਅਉਰ ਪਿਤਾ ਪੂਤ ਪੂਤ ਪਿਤਾ ਸਮਸਰਿ ਜਾਨੀਐ ।
जैसे लग मात्रहीन पड़त अउर कउ अउर पिता पूत पूत पिता समसरि जानीऐ ।

यथा स्वरचिह्नविहीनः शब्दः भिन्नः ध्वन्यते, तथैव 'पिता' 'पुट्' इति शब्दः समानरूपेण पठितः स्यात् ।

ਸੁਰਤਿ ਬਿਹੂਨ ਜੈਸੇ ਬਾਵਰੋ ਬਖਾਨੀਅਤ ਅਉਰ ਕਹੇ ਅਉਰ ਕਛੇ ਹਿਰਦੈ ਮੈ ਆਨੀਐ ।
सुरति बिहून जैसे बावरो बखानीअत अउर कहे अउर कछे हिरदै मै आनीऐ ।

यथा न पूर्णेन्द्रियः स उन्मत्तः उच्यते, तद् उक्ताद् भिन्नं अवगच्छति ।

ਜੈਸੇ ਗੁੰਗ ਸਭਾ ਮਧਿ ਕਹਿ ਨ ਸਕਤ ਬਾਤ ਬੋਲਤ ਹਸਾਇ ਹੋਇ ਬਚਨ ਬਿਧਾਨੀਐ ।
जैसे गुंग सभा मधि कहि न सकत बात बोलत हसाइ होइ बचन बिधानीऐ ।

यथा मूकः कस्मिन् अपि समागमे स्वं व्यञ्जयितुं न शक्नोति, वचनं वक्तुं प्रयत्नतः अपि सः सर्वेषां हास्यं भवति,

ਗੁਰਮੁਖਿ ਮਾਰਗ ਮੈ ਮਨਮੁਖ ਥਕਤ ਹੁਇ ਲਗਨ ਸਗਨ ਮਾਨੇ ਕੈਸੇ ਮਾਨੀਐ ।੨੬੪।
गुरमुखि मारग मै मनमुख थकत हुइ लगन सगन माने कैसे मानीऐ ।२६४।

न कश्चित् स्वार्थी स्वेच्छा वा गुरु-चेतनानां मार्गं पदातुम् न शक्नोति। शगुनैः शुभाशुभैः बद्धः कथं गुरुचेतनानां मार्गं पदातितुम् अनुनयः भवति। (२६४) ९.