यथा स्वरचिह्नविहीनः शब्दः भिन्नः ध्वन्यते, तथैव 'पिता' 'पुट्' इति शब्दः समानरूपेण पठितः स्यात् ।
यथा न पूर्णेन्द्रियः स उन्मत्तः उच्यते, तद् उक्ताद् भिन्नं अवगच्छति ।
यथा मूकः कस्मिन् अपि समागमे स्वं व्यञ्जयितुं न शक्नोति, वचनं वक्तुं प्रयत्नतः अपि सः सर्वेषां हास्यं भवति,
न कश्चित् स्वार्थी स्वेच्छा वा गुरु-चेतनानां मार्गं पदातुम् न शक्नोति। शगुनैः शुभाशुभैः बद्धः कथं गुरुचेतनानां मार्गं पदातितुम् अनुनयः भवति। (२६४) ९.