कवित सवैय भाई गुरुदासः

पुटः - 39


ਬਰਨ ਬਰਨ ਬਹੁ ਬਰਨ ਗੋਬੰਸ ਜੈਸੇ ਏਕ ਹੀ ਬਰਨ ਦੁਹੇ ਦੂਧ ਜਗ ਜਾਨੀਐ ।
बरन बरन बहु बरन गोबंस जैसे एक ही बरन दुहे दूध जग जानीऐ ।

यथा गावः बहुजातीयवर्णाः, तथापि सर्व्वं जगत् जानाति यत् ते सर्वे समानवर्णस्य दुग्धं प्रयच्छन्ति ।

ਅਨਿਕ ਪ੍ਰਕਾਰ ਫਲ ਫੂਲ ਕੈ ਬਨਾਸਪਤੀ ਏਕੈ ਰੂਪ ਅਗਨਿ ਸਰਬ ਮੈ ਸਮਾਨੀਐ ।
अनिक प्रकार फल फूल कै बनासपती एकै रूप अगनि सरब मै समानीऐ ।

फलपुष्पवृक्षाः बहवः सन्ति किन्तु सर्वे तेषु समानं गुप्तं अग्निम् वहन्ति ।

ਚਤੁਰ ਬਰਨ ਪਾਨ ਚੂਨਾ ਅਉ ਸੁਪਾਰੀ ਕਾਥਾ ਆਪਾ ਖੋਇ ਮਿਲਤ ਅਨੂਪ ਰੂਪ ਠਾਨੀਐ ।
चतुर बरन पान चूना अउ सुपारी काथा आपा खोइ मिलत अनूप रूप ठानीऐ ।

चत्वारः भिन्नाः वर्णाः-भृङ्गपत्रः, सुपारी (भृङ्गस्य अखरोटः), कट्ठा (अक्कासियायाः वल्कलस्य अर्कः) च चूणः च स्वस्य वर्णं पातयित्वा एकस्मिन् पानरूपेण परस्परं विलीनाः भूत्वा सुन्दरं रक्तवर्णं निर्मान्ति।

ਲੋਗਨ ਮੈ ਲੋਗਾਚਾਰ ਗੁਰਮੁਖਿ ਏਕੰਕਾਰ ਸਬਦ ਸੁਰਤਿ ਉਨਮਨ ਉਨਮਾਨੀਐ ।੩੯।
लोगन मै लोगाचार गुरमुखि एकंकार सबद सुरति उनमन उनमानीऐ ।३९।

तथैव गुरुचेतनः (गुर्मुखः) विविधाः लौकिकसुखानां त्यागं कृत्वा निराकारस्य ईश्वरस्य एकं वर्णं गृह्णाति। दिव्यवचनेन मनसा च सह एकीभवितुं शिक्षितस्य गुरुस्य आशीर्वादात् सः उच्चतरं spiritu प्राप्नोति