यथा गावः बहुजातीयवर्णाः, तथापि सर्व्वं जगत् जानाति यत् ते सर्वे समानवर्णस्य दुग्धं प्रयच्छन्ति ।
फलपुष्पवृक्षाः बहवः सन्ति किन्तु सर्वे तेषु समानं गुप्तं अग्निम् वहन्ति ।
चत्वारः भिन्नाः वर्णाः-भृङ्गपत्रः, सुपारी (भृङ्गस्य अखरोटः), कट्ठा (अक्कासियायाः वल्कलस्य अर्कः) च चूणः च स्वस्य वर्णं पातयित्वा एकस्मिन् पानरूपेण परस्परं विलीनाः भूत्वा सुन्दरं रक्तवर्णं निर्मान्ति।
तथैव गुरुचेतनः (गुर्मुखः) विविधाः लौकिकसुखानां त्यागं कृत्वा निराकारस्य ईश्वरस्य एकं वर्णं गृह्णाति। दिव्यवचनेन मनसा च सह एकीभवितुं शिक्षितस्य गुरुस्य आशीर्वादात् सः उच्चतरं spiritu प्राप्नोति