यथा पुत्रहस्ते सर्पं दृष्ट्वा माता न उद्घोषयति किन्तु अत्यन्तं शान्ततया तं आत्मनः प्रियं करोति ।
यथा वैद्यः रोगी व्याधिविवरणं न प्रकाशयति अपितु कठोरनिवारणाभ्यन्तरे औषधं सेवित्वा तं स्वस्थं करोति
यथा आचार्यः छात्रस्य त्रुटिं हृदये न गृह्णाति, अपि तु आवश्यकं पाठं दत्त्वा स्वस्य अज्ञानं दूरीकरोति।
तथा च सच्चिगुरुः कुत्सितशिष्यं किमपि न वदति। अपि तु सः पूर्णज्ञानेन धन्यः भवति। सः तं अवगन्तुं कृत्वा तीक्ष्णमनसः ज्ञानी इति परिवर्तयति। (३५६) ९.