कवित सवैय भाई गुरुदासः

पुटः - 356


ਜੈਸੇ ਕਰ ਗਹਤ ਸਰਪ ਸੁਤ ਪੇਖਿ ਮਾਤਾ ਕਹੈ ਨ ਪੁਕਾਰ ਫੁਸਲਾਇ ਉਰ ਮੰਡ ਹੈ ।
जैसे कर गहत सरप सुत पेखि माता कहै न पुकार फुसलाइ उर मंड है ।

यथा पुत्रहस्ते सर्पं दृष्ट्वा माता न उद्घोषयति किन्तु अत्यन्तं शान्ततया तं आत्मनः प्रियं करोति ।

ਜੈਸੇ ਬੇਦ ਰੋਗੀ ਪ੍ਰਤਿ ਕਹੈ ਨ ਬਿਥਾਰ ਬ੍ਰਿਥਾ ਸੰਜਮ ਕੈ ਅਉਖਦ ਖਵਾਇ ਰੋਗ ਡੰਡ ਹੈ ।
जैसे बेद रोगी प्रति कहै न बिथार ब्रिथा संजम कै अउखद खवाइ रोग डंड है ।

यथा वैद्यः रोगी व्याधिविवरणं न प्रकाशयति अपितु कठोरनिवारणाभ्यन्तरे औषधं सेवित्वा तं स्वस्थं करोति

ਜੈਸੇ ਭੂਲਿ ਚੂਕਿ ਚਟੀਆ ਕੀ ਨ ਬੀਚਾਰੈ ਪਾਧਾ ਕਹਿ ਕਹਿ ਸੀਖਿਆ ਮੂਰਖਤ ਮਤਿ ਖੰਡ ਹੈ ।
जैसे भूलि चूकि चटीआ की न बीचारै पाधा कहि कहि सीखिआ मूरखत मति खंड है ।

यथा आचार्यः छात्रस्य त्रुटिं हृदये न गृह्णाति, अपि तु आवश्यकं पाठं दत्त्वा स्वस्य अज्ञानं दूरीकरोति।

ਤੈਸੇ ਪੇਖਿ ਅਉਗੁਨ ਕਹੈ ਨ ਸਤਿਗੁਰ ਕਾਹੂ ਪੂਰਨ ਬਿਬੇਕ ਸਮਝਾਵਤ ਪ੍ਰਚੰਡ ਹੈ ।੩੫੬।
तैसे पेखि अउगुन कहै न सतिगुर काहू पूरन बिबेक समझावत प्रचंड है ।३५६।

तथा च सच्चिगुरुः कुत्सितशिष्यं किमपि न वदति। अपि तु सः पूर्णज्ञानेन धन्यः भवति। सः तं अवगन्तुं कृत्वा तीक्ष्णमनसः ज्ञानी इति परिवर्तयति। (३५६) ९.