हृदये मम प्रियेश्वरं मिलितुम् इच्छया चक्षुः अधरबाहुः कम्पन्ते । मम शरीरस्य तापः वर्धमानः अस्ति, मम मनः चञ्चलं भवति। मम गृहसदृशे हृदये स्थातुं प्रियः कदा आगमिष्यति।
कदा मे भगवतः नेत्रवचनवचनैः (ओष्ठैः) मिलित्वा भविष्यति। कदा च मम प्रियेश्वरः रात्रौ मां स्वशयने आहूय अस्य समागमस्य दिव्यसुखं भोक्तुं शक्नोति।
कदा सः मां हस्तेन धारयिष्यति, मां स्वस्य आलिंगने, स्वस्य अङ्के, स्वकण्ठे नीत्वा आध्यात्मिक आनन्दे मां निमज्जयिष्यति?
हे मम सहसङ्घमित्राः ! प्रियः प्रभुः कदा मां आध्यात्मिकसंयोगस्य प्रेम्णः अमृतं पिबन् मां तृप्तं करिष्यति; कदा च तेजस्वी दयालुः भगवान् परोपकारी भूत्वा मम मनसः कामं शान्तं करिष्यति। (६६५) ९.