कवित सवैय भाई गुरुदासः

पुटः - 665


ਫਰਕਤ ਲੋਚਨ ਅਧਰ ਪੁਜਾ ਤਾਪੈ ਤਨ ਮਨ ਮੈ ਅਉਸੇਰ ਕਬ ਲਾਲ ਗ੍ਰਿਹ ਆਵਈ ।
फरकत लोचन अधर पुजा तापै तन मन मै अउसेर कब लाल ग्रिह आवई ।

हृदये मम प्रियेश्वरं मिलितुम् इच्छया चक्षुः अधरबाहुः कम्पन्ते । मम शरीरस्य तापः वर्धमानः अस्ति, मम मनः चञ्चलं भवति। मम गृहसदृशे हृदये स्थातुं प्रियः कदा आगमिष्यति।

ਨੈਨਨ ਸੈ ਨੈਨ ਅਰ ਬੈਨਨ ਸੇ ਬੈਨ ਮਿਲੈ ਰੈਨ ਸਮੈ ਚੈਨ ਕੋ ਸਿਹਜਾਸਨ ਬੁਲਾਵਹੀ ।
नैनन सै नैन अर बैनन से बैन मिलै रैन समै चैन को सिहजासन बुलावही ।

कदा मे भगवतः नेत्रवचनवचनैः (ओष्ठैः) मिलित्वा भविष्यति। कदा च मम प्रियेश्वरः रात्रौ मां स्वशयने आहूय अस्य समागमस्य दिव्यसुखं भोक्तुं शक्नोति।

ਕਰ ਗਹਿ ਕਰ ਉਰ ਉਰ ਸੈ ਲਗਾਇ ਪੁਨ ਅੰਕ ਅੰਕਮਾਲ ਕਰਿ ਸਹਿਜ ਸਮਾਵਹੀ ।
कर गहि कर उर उर सै लगाइ पुन अंक अंकमाल करि सहिज समावही ।

कदा सः मां हस्तेन धारयिष्यति, मां स्वस्य आलिंगने, स्वस्य अङ्के, स्वकण्ठे नीत्वा आध्यात्मिक आनन्दे मां निमज्जयिष्यति?

ਪ੍ਰੇਮ ਰਸ ਅੰਮ੍ਰਿਤ ਪੀਆਇ ਤ੍ਰਿਪਤਾਇ ਆਲੀ ਦਯਾ ਕੈ ਦਯਾਲ ਦੇਵ ਕਾਮਨਾ ਪੁਜਾਵਹੀ ।੬੬੫।
प्रेम रस अंम्रित पीआइ त्रिपताइ आली दया कै दयाल देव कामना पुजावही ।६६५।

हे मम सहसङ्घमित्राः ! प्रियः प्रभुः कदा मां आध्यात्मिकसंयोगस्य प्रेम्णः अमृतं पिबन् मां तृप्तं करिष्यति; कदा च तेजस्वी दयालुः भगवान् परोपकारी भूत्वा मम मनसः कामं शान्तं करिष्यति। (६६५) ९.