अहं मम प्रियं भगवन्तं नेत्रनिमिषं विना पश्यन् आसीत् यथा रक्तवर्णीयः शेल्ड्रेकः चन्द्रं पश्यति। पूर्वं विरामः नासीत् । परन्तु इदानीं स्वप्ने अपि तं न पश्यामि।
पूर्वं मम प्रियायाः मधुरवचनानां रागं तस्य मुखात् शृणोमि, परन्तु अधुना एतद् आगमनेन वा गमनेन वा यात्रिकाणां कृते अपि तस्य सन्देशान् अपि न प्राप्नोमि।
पूर्वं मम कण्ठे हारस्य हस्तक्षेपः अपि विवाहशय्यायां मिलनसमये अस्माकं मध्ये न सह्यते स्म, परन्तु अधुना अस्माकं मध्ये बहवः पर्वतप्रमाणस्य रीतिरिवाजाः उत्पन्नाः कथं तान् उत्थाप्य प्रियं भगवन्तं प्राप्नुयाम् ।
पूर्वं मम आध्यात्मिकशान्तिकाले तस्य समीपे भवितुं सुखं आनन्दं च आसीत्, परन्तु अधुना विरहवेदनाभिः रोदिमि । (६७०) ९.