कवित सवैय भाई गुरुदासः

पुटः - 670


ਇਕ ਟਕ ਧ੍ਯਾਨ ਹੁਤੇ ਚੰਦ੍ਰਮੇ ਚਕੋਰ ਗਤਿ ਪਲ ਨ ਲਗਤ ਸ੍ਵਪਨੈ ਹੂੰ ਨ ਦਿਖਾਈਐ ।
इक टक ध्यान हुते चंद्रमे चकोर गति पल न लगत स्वपनै हूं न दिखाईऐ ।

अहं मम प्रियं भगवन्तं नेत्रनिमिषं विना पश्यन् आसीत् यथा रक्तवर्णीयः शेल्ड्रेकः चन्द्रं पश्यति। पूर्वं विरामः नासीत् । परन्तु इदानीं स्वप्ने अपि तं न पश्यामि।

ਅੰਮ੍ਰਿਤ ਬਚਨ ਧੁਨਿ ਸੁਨਤਿ ਹੀ ਬਿਦ੍ਯਮਾਨ ਤਾ ਮੁਖ ਸੰਦੇਸੋ ਪਥਕਨ ਪੈ ਨ ਪਾਈਐ ।
अंम्रित बचन धुनि सुनति ही बिद्यमान ता मुख संदेसो पथकन पै न पाईऐ ।

पूर्वं मम प्रियायाः मधुरवचनानां रागं तस्य मुखात् शृणोमि, परन्तु अधुना एतद् आगमनेन वा गमनेन वा यात्रिकाणां कृते अपि तस्य सन्देशान् अपि न प्राप्नोमि।

ਸਿਹਜਾ ਸਮੈ ਨ ਉਰ ਅੰਤਰ ਸਮਾਤੋ ਹਾਰ ਅਨਿਕ ਪਹਾਰ ਓਟ ਭਏ ਕੈਸੇ ਜਾਈਐ ।
सिहजा समै न उर अंतर समातो हार अनिक पहार ओट भए कैसे जाईऐ ।

पूर्वं मम कण्ठे हारस्य हस्तक्षेपः अपि विवाहशय्यायां मिलनसमये अस्माकं मध्ये न सह्यते स्म, परन्तु अधुना अस्माकं मध्ये बहवः पर्वतप्रमाणस्य रीतिरिवाजाः उत्पन्नाः कथं तान् उत्थाप्य प्रियं भगवन्तं प्राप्नुयाम् ।

ਸਹਜ ਸੰਜੋਗ ਭੋਗ ਰਸ ਪਰਤਾਪ ਹੁਤੇ ਬਿਰਹ ਬਿਯੋਗ ਸੋਗ ਰੋਗ ਬਿਲਲਾਈਐ ।੬੭੦।
सहज संजोग भोग रस परताप हुते बिरह बियोग सोग रोग बिललाईऐ ।६७०।

पूर्वं मम आध्यात्मिकशान्तिकाले तस्य समीपे भवितुं सुखं आनन्दं च आसीत्, परन्तु अधुना विरहवेदनाभिः रोदिमि । (६७०) ९.