यथा भारतीय कार्तिकमासे पतति दीपावलीपर्वणि रात्रौ बहवः मृत्तिकादीपाः प्रज्वलिताः भवन्ति, तेषां प्रकाशः अल्पकालानन्तरं निष्क्रान्तः भवति;
यथा जले वर्षाबिन्दुषु बुदबुदाः दृश्यन्ते, अचिरेण च एते बुदबुदाः विस्फोटं कृत्वा उपरितः अन्तर्धानं भवन्ति;
यथा तृषितः मृगः जलस्य उपस्थित्या मोहितः भवति, उष्णः स्फुरद् वालुका (मिराजः) यः कालान्तरेण अन्तर्धानं भवति तदा सः तत् स्थानं प्राप्नोति
तथा वृक्षस्य छाया इव स्वामिनः परिवर्तनं कुर्वन् माया प्रेम। परन्तु सच्चे पुण्यपादेषु निमग्नः तिष्ठति गुरुभक्तः नाम साधकः, सः आकर्षकं च युक्तं च मायाम् सहजतया नियन्त्रयितुं समर्थः भवति। (३११) ९.