कवित सवैय भाई गुरुदासः

पुटः - 311


ਕਾਰਤਕ ਜੈਸੇ ਦੀਪਮਾਲਕਾ ਰਜਨੀ ਸਮੈ ਦੀਪ ਜੋਤਿ ਕੋ ਉਦੋਤ ਹੋਤ ਹੀ ਬਿਲਾਤ ਹੈ ।
कारतक जैसे दीपमालका रजनी समै दीप जोति को उदोत होत ही बिलात है ।

यथा भारतीय कार्तिकमासे पतति दीपावलीपर्वणि रात्रौ बहवः मृत्तिकादीपाः प्रज्वलिताः भवन्ति, तेषां प्रकाशः अल्पकालानन्तरं निष्क्रान्तः भवति;

ਬਰਖਾ ਸਮੈ ਜੈਸੇ ਬੁਦਬੁਦਾ ਕੌ ਪ੍ਰਗਾਸ ਤਾਸ ਨਾਮ ਪਲਕ ਮੈ ਨ ਤਉ ਠਹਿਰਾਤ ਹੈ ।
बरखा समै जैसे बुदबुदा कौ प्रगास तास नाम पलक मै न तउ ठहिरात है ।

यथा जले वर्षाबिन्दुषु बुदबुदाः दृश्यन्ते, अचिरेण च एते बुदबुदाः विस्फोटं कृत्वा उपरितः अन्तर्धानं भवन्ति;

ਗ੍ਰੀਖਮ ਸਮੈ ਜੈਸੇ ਤਉ ਮ੍ਰਿਗ ਤ੍ਰਿਸਨਾ ਚਰਿਤ੍ਰ ਝਾਈ ਸੀ ਦਿਖਾਈ ਦੇਤ ਉਪਜਿ ਸਮਾਤ ਹੈ ।
ग्रीखम समै जैसे तउ म्रिग त्रिसना चरित्र झाई सी दिखाई देत उपजि समात है ।

यथा तृषितः मृगः जलस्य उपस्थित्या मोहितः भवति, उष्णः स्फुरद् वालुका (मिराजः) यः कालान्तरेण अन्तर्धानं भवति तदा सः तत् स्थानं प्राप्नोति

ਤੈਸੇ ਮੋਹ ਮਾਇਆ ਛਾਇਆ ਬਿਰਖ ਚਪਲ ਛਲ ਛਲੈ ਛੈਲ ਸ੍ਰੀ ਗੁਰ ਚਰਨ ਲਪਟਾਤ ਹੈ ।੩੧੧।
तैसे मोह माइआ छाइआ बिरख चपल छल छलै छैल स्री गुर चरन लपटात है ।३११।

तथा वृक्षस्य छाया इव स्वामिनः परिवर्तनं कुर्वन् माया प्रेम। परन्तु सच्चे पुण्यपादेषु निमग्नः तिष्ठति गुरुभक्तः नाम साधकः, सः आकर्षकं च युक्तं च मायाम् सहजतया नियन्त्रयितुं समर्थः भवति। (३११) ९.