कवित सवैय भाई गुरुदासः

पुटः - 606


ਜੈਸੇ ਅੰਧਕਾਰ ਬਿਖੈ ਦਿਪਤ ਦੀਪਕ ਦੇਖ ਅਨਿਕ ਪਤੰਗ ਓਤ ਪੋਤ ਹੁਇ ਗੁੰਜਾਰ ਹੀ ।
जैसे अंधकार बिखै दिपत दीपक देख अनिक पतंग ओत पोत हुइ गुंजार ही ।

यथा अन्धकारे प्रज्वलितं दीपं दृष्ट्वा तस्य परितः कतिपये पतङ्गाः वर्प-वेफ्ट-इव गुञ्जितुं आरभन्ते ।

ਜੈਸੇ ਮਿਸਟਾਂਨ ਪਾਨ ਜਾਨ ਕਾਨ ਭਾਂਜਨ ਮੈ ਰਾਖਤ ਹੀ ਚੀਟੀ ਲੋਭ ਲੁਭਤ ਅਪਾਰ ਹੀ ।
जैसे मिसटांन पान जान कान भांजन मै राखत ही चीटी लोभ लुभत अपार ही ।

यथा मधुराः अतिक्रमणकारिणां रक्षणार्थं सर्वोत्तमरूपेण स्थापिताः, तथापि लोभमोहिताः पिपीलिकाः सर्वतः तत् प्राप्नुवन्ति ।

ਜੈਸੇ ਮ੍ਰਿਦ ਸੌਰਭ ਕਮਲ ਓਰ ਧਾਇ ਜਾਇ ਮਧੁਪ ਸਮੂਹ ਸੁਭ ਸਬਦ ਉਚਾਰਹੀ ।
जैसे म्रिद सौरभ कमल ओर धाइ जाइ मधुप समूह सुभ सबद उचारही ।

यथा गन्धेन आकृष्टः भृङ्गसमूहः पद्मपुष्पाणि प्रतिध्वनितरूपेण आक्रमयति ।

ਤੈਸੇ ਹੀ ਨਿਧਾਨ ਗੁਰ ਗ੍ਯਾਨ ਪਰਵਾਨ ਜਾ ਮੈ ਸਗਲ ਸੰਸਾਰ ਤਾ ਚਰਨ ਨਮਸਕਾਰ ਹੀ ।੬੦੬।
तैसे ही निधान गुर ग्यान परवान जा मै सगल संसार ता चरन नमसकार ही ।६०६।

तथा च यः आज्ञाकारी सिक्खः (गुरुणा) स्वीकृतः, यस्य मनसि सत्यगुरुस्य वचनं ज्ञानं च परमो निधिः, सः निवसति, यत् सिक्खस्य पादौ समग्रजगत् नतम्। (६०६) ९.