यथा अन्धकारे प्रज्वलितं दीपं दृष्ट्वा तस्य परितः कतिपये पतङ्गाः वर्प-वेफ्ट-इव गुञ्जितुं आरभन्ते ।
यथा मधुराः अतिक्रमणकारिणां रक्षणार्थं सर्वोत्तमरूपेण स्थापिताः, तथापि लोभमोहिताः पिपीलिकाः सर्वतः तत् प्राप्नुवन्ति ।
यथा गन्धेन आकृष्टः भृङ्गसमूहः पद्मपुष्पाणि प्रतिध्वनितरूपेण आक्रमयति ।
तथा च यः आज्ञाकारी सिक्खः (गुरुणा) स्वीकृतः, यस्य मनसि सत्यगुरुस्य वचनं ज्ञानं च परमो निधिः, सः निवसति, यत् सिक्खस्य पादौ समग्रजगत् नतम्। (६०६) ९.