यथा बबूलं चन्दनविटपैः रक्षितं काचस्फटिकं वा सुवर्णपेटिकायां अभयार्थं संगृह्यते ।
यथा मलभक्षकः काकः स्वस्य सौन्दर्यस्य जीवनशैल्याः च गर्वं प्रकटयति अथवा शृगालः सिंहकुण्डे गन्तुम् इच्छां प्रकटयति।
यथा गदः गजं उपहासयति, सम्राट् च चौरेण दण्डितः भवति; मद्यं दुग्धे स्वस्य क्रोधं प्रकटयति।
एतानि सर्वाणि तमयुगस्य (कलयुगस्य) विपरीतचरणानि। आर्यात्मा दम्यन्ते अपराधिनः तु पापकर्मणि प्रवृत्ताः। (अस्मिन् अन्धकारयुगे आर्यात्मानं निगूढं कुर्वन्तः दुष्टाः पापाः च प्रचलन्ति)। (५३२) ९.