कवित सवैय भाई गुरुदासः

पुटः - 532


ਚੰਦਨ ਕੀ ਬਾਰਿ ਜੈਸੇ ਦੀਜੀਅਤ ਬਬੂਰ ਦ੍ਰੁਮ ਕੰਚਨ ਸੰਪਟ ਮਧਿ ਕਾਚੁ ਗਹਿ ਰਾਖੀਐ ।
चंदन की बारि जैसे दीजीअत बबूर द्रुम कंचन संपट मधि काचु गहि राखीऐ ।

यथा बबूलं चन्दनविटपैः रक्षितं काचस्फटिकं वा सुवर्णपेटिकायां अभयार्थं संगृह्यते ।

ਜੈਸੇ ਹੰਸ ਪਾਸਿ ਬੈਠਿ ਬਾਇਸੁ ਗਰਬ ਕਰੈ ਮ੍ਰਿਗ ਪਤਿ ਭਵਨੁ ਮੈ ਜੰਬਕ ਭਲਾਖੀਐ ।
जैसे हंस पासि बैठि बाइसु गरब करै म्रिग पति भवनु मै जंबक भलाखीऐ ।

यथा मलभक्षकः काकः स्वस्य सौन्दर्यस्य जीवनशैल्याः च गर्वं प्रकटयति अथवा शृगालः सिंहकुण्डे गन्तुम् इच्छां प्रकटयति।

ਜੈਸੇ ਗਰਧਬ ਗਜ ਪ੍ਰਤਿ ਉਪਹਾਸ ਕਰੈ ਚਕਵੈ ਕੋ ਚੋਰ ਡਾਂਡੇ ਦੂਧ ਮਦ ਮਾਖੀਐ ।
जैसे गरधब गज प्रति उपहास करै चकवै को चोर डांडे दूध मद माखीऐ ।

यथा गदः गजं उपहासयति, सम्राट् च चौरेण दण्डितः भवति; मद्यं दुग्धे स्वस्य क्रोधं प्रकटयति।

ਸਾਧਨ ਦੁਰਾਇ ਕੈ ਅਸਾਧ ਅਪਰਾਧ ਕਰੈ ਉਲਟੀਐ ਚਾਲ ਕਲੀਕਾਲ ਭ੍ਰਮ ਭਾਖੀਐ ।੫੩੨।
साधन दुराइ कै असाध अपराध करै उलटीऐ चाल कलीकाल भ्रम भाखीऐ ।५३२।

एतानि सर्वाणि तमयुगस्य (कलयुगस्य) विपरीतचरणानि। आर्यात्मा दम्यन्ते अपराधिनः तु पापकर्मणि प्रवृत्ताः। (अस्मिन् अन्धकारयुगे आर्यात्मानं निगूढं कुर्वन्तः दुष्टाः पापाः च प्रचलन्ति)। (५३२) ९.