कवित सवैय भाई गुरुदासः

पुटः - 449


ਨਾਰ ਕੈ ਭਤਾਰ ਕੈ ਸਨੇਹ ਪਤਿਬ੍ਰਤਾ ਹੁਇ ਗੁਰਸਿਖ ਏਕ ਟੇਕ ਪਤਿਬ੍ਰਤ ਲੀਨ ਹੈ ।
नार कै भतार कै सनेह पतिब्रता हुइ गुरसिख एक टेक पतिब्रत लीन है ।

यथा भर्तुः प्रेम्णा जीवनं यापयति भार्या श्रद्धा मन्यते। तथा गुरुस्य आज्ञाकारी सिक्खः एकस्य गुरुदेवेश्वरस्य शरणं गच्छति।

ਰਾਗ ਨਾਦ ਬਾਦ ਅਉ ਸੰਬਾਦ ਪਤਿਬ੍ਰਤ ਹੁਇ ਬਿਨੁ ਗੁਰ ਸਬਦ ਨ ਕਾਨ ਸਿਖ ਦੀਨ ਹੈ ।
राग नाद बाद अउ संबाद पतिब्रत हुइ बिनु गुर सबद न कान सिख दीन है ।

यथा पतिः वाद्ययन्त्रादिसंवादस्य गायनगुणविषयं रमते तथा गुरुसेवायां सिक्खः गुरुस्य दिव्यवाक्यानां शब्दात् परं किमपि न वदति, शृणोति च।

ਰੂਪ ਰੰਗ ਅੰਗ ਸਰਬੰਗ ਹੇਰੇ ਪਤਿਬ੍ਰਤਾ ਆਨ ਦੇਵ ਸੇਵਕ ਨ ਦਰਸਨ ਕੀਨ ਹੈ ।
रूप रंग अंग सरबंग हेरे पतिब्रता आन देव सेवक न दरसन कीन है ।

यथा विश्वासपात्रः भर्तुः सर्वेषां अङ्गानाम् उत्तमरूपं, वर्णं, सौन्दर्यं च प्रशंसति तथा भक्तः सिक्खः न कस्यचित् देवस्य अनुयायी भवति न च कस्यचित् दर्शनार्थं प्रवर्तते एकस्मात् परं सत्यगुरुं सच्चिगुरुरूपं न कञ्चित् पश्यति।

ਸੁਜਨ ਕੁਟੰਬ ਗ੍ਰਿਹਿ ਗਉਨ ਕਰੈ ਪਤਿਬ੍ਰਤਾ ਆਨ ਦੇਵ ਸਥਾਨ ਜੈਸੇ ਜਲਿ ਬਿਨੁ ਮੀਨ ਹੈ ।੪੪੯।
सुजन कुटंब ग्रिहि गउन करै पतिब्रता आन देव सथान जैसे जलि बिनु मीन है ।४४९।

यथा श्रद्धा भार्या स्वगृहे निकटबन्धुषु निवसति, अन्यत्र न गच्छति; तथा गुरुस्य सिक्खः सच्चिद्गुरुस्य दरबारं तस्य भक्तानां प्रेम्णा च सिक्खानां सभायाः अतिरिक्तं अन्यत्र कुत्रापि न गच्छति। अन्यदेवदेव्याः स्थानानि