यथा भर्तुः प्रेम्णा जीवनं यापयति भार्या श्रद्धा मन्यते। तथा गुरुस्य आज्ञाकारी सिक्खः एकस्य गुरुदेवेश्वरस्य शरणं गच्छति।
यथा पतिः वाद्ययन्त्रादिसंवादस्य गायनगुणविषयं रमते तथा गुरुसेवायां सिक्खः गुरुस्य दिव्यवाक्यानां शब्दात् परं किमपि न वदति, शृणोति च।
यथा विश्वासपात्रः भर्तुः सर्वेषां अङ्गानाम् उत्तमरूपं, वर्णं, सौन्दर्यं च प्रशंसति तथा भक्तः सिक्खः न कस्यचित् देवस्य अनुयायी भवति न च कस्यचित् दर्शनार्थं प्रवर्तते एकस्मात् परं सत्यगुरुं सच्चिगुरुरूपं न कञ्चित् पश्यति।
यथा श्रद्धा भार्या स्वगृहे निकटबन्धुषु निवसति, अन्यत्र न गच्छति; तथा गुरुस्य सिक्खः सच्चिद्गुरुस्य दरबारं तस्य भक्तानां प्रेम्णा च सिक्खानां सभायाः अतिरिक्तं अन्यत्र कुत्रापि न गच्छति। अन्यदेवदेव्याः स्थानानि