कवित सवैय भाई गुरुदासः

पुटः - 349


ਕੰਚਨ ਅਸੁਧ ਜੈਸੇ ਭ੍ਰਮਤ ਕੁਠਾਰੀ ਬਿਖੈ ਸੁਧ ਭਏ ਭ੍ਰਮਤ ਨ ਪਾਵਕ ਪ੍ਰਗਾਸ ਹੈ ।
कंचन असुध जैसे भ्रमत कुठारी बिखै सुध भए भ्रमत न पावक प्रगास है ।

यथा अशुद्धं सुवर्णं क्रूसि तप्तं भवति, तत्र तत्र गच्छन्तु परन्तु शुद्धे स्थिरं भवति, अग्निवत् स्फुरति च।

ਜੈਸੇ ਕਰ ਕੰਕਨ ਅਨੇਕ ਮੈ ਪ੍ਰਗਟ ਧੁਨਿ ਏਕੈ ਏਕ ਟੇਕ ਪੁਨਿ ਧੁਨਿ ਕੋ ਬਿਨਾਸ ਹੈ ।
जैसे कर कंकन अनेक मै प्रगट धुनि एकै एक टेक पुनि धुनि को बिनास है ।

यदि एकस्मिन् बाहौ बहवः कङ्कणाः धारिताः भवन्ति तर्हि ते परस्परं प्रहारं कृत्वा कोलाहलं कुर्वन्ति परन्तु द्रवीकृत्य एकस्मिन् कृत्वा शान्ताः निःशब्दाः च भवन्ति

ਖੁਧਿਆ ਕੈ ਬਾਲਕ ਬਿਲਲਾਤ ਅਕੁਲਾਤ ਅਤ ਅਸਥਨ ਪਾਨ ਕਰਿ ਸਹਜਿ ਨਿਵਾਸ ਹੈ ।
खुधिआ कै बालक बिललात अकुलात अत असथन पान करि सहजि निवास है ।

यथा बालकः क्षुधार्तः रोदिति परन्तु मातुः स्तनात् दुग्धं दुग्धं कृत्वा शान्तं शान्तं च भवति।

ਤੈਸੇ ਮਾਇਆ ਭ੍ਰਮਤ ਭ੍ਰਮਤ ਚਤੁਰ ਕੁੰਟ ਧਾਵੈ ਗੁਰ ਉਪਦੇਸ ਨਿਹਚਲ ਗ੍ਰਿਹਿ ਪਦ ਬਾਸ ਹੈ ।੩੪੯।
तैसे माइआ भ्रमत भ्रमत चतुर कुंट धावै गुर उपदेस निहचल ग्रिहि पद बास है ।३४९।

तथा लौकिक-राग-प्रेम-आक्रान्तं मानवं मनः सर्वत्र भ्रमति । सत्यगुरुप्रवचनैः तु स्थिरः शान्तः च भवति। (३४९) ९.