यथा अशुद्धं सुवर्णं क्रूसि तप्तं भवति, तत्र तत्र गच्छन्तु परन्तु शुद्धे स्थिरं भवति, अग्निवत् स्फुरति च।
यदि एकस्मिन् बाहौ बहवः कङ्कणाः धारिताः भवन्ति तर्हि ते परस्परं प्रहारं कृत्वा कोलाहलं कुर्वन्ति परन्तु द्रवीकृत्य एकस्मिन् कृत्वा शान्ताः निःशब्दाः च भवन्ति
यथा बालकः क्षुधार्तः रोदिति परन्तु मातुः स्तनात् दुग्धं दुग्धं कृत्वा शान्तं शान्तं च भवति।
तथा लौकिक-राग-प्रेम-आक्रान्तं मानवं मनः सर्वत्र भ्रमति । सत्यगुरुप्रवचनैः तु स्थिरः शान्तः च भवति। (३४९) ९.