कवित सवैय भाई गुरुदासः

पुटः - 237


ਬਰਖਾ ਚਤੁਰਮਾਸ ਭਿਦੋ ਨ ਪਖਾਨ ਸਿਲਾ ਨਿਪਜੈ ਨ ਧਾਨ ਪਾਨ ਅਨਿਕ ਉਪਾਵ ਕੈ ।
बरखा चतुरमास भिदो न पखान सिला निपजै न धान पान अनिक उपाव कै ।

यथा पाषाणः मानसूनवृष्टौ अपि जलं न सञ्चयति, मृदुः न भवति, तथैव प्रयत्नेन अपि न सस्यं दातुं शक्नोति ।

ਉਦਿਤ ਬਸੰਤ ਪਰਫੁਲਿਤ ਬਨਾਸਪਤੀ ਮਉਲੈ ਨ ਕਰੀਰੁ ਆਦਿ ਬੰਸ ਕੇ ਸੁਭਾਵ ਕੈ ।
उदित बसंत परफुलित बनासपती मउलै न करीरु आदि बंस के सुभाव कै ।

यथा वसन्तऋतौ सर्वे वृक्षाः गुल्माः च प्रफुल्लिताः भवन्ति, परन्तु जातिविचित्रतायाः कारणात् (Acacia arabica) कीकरवृक्षाः न पुष्पन्ति,

ਸਿਹਜਾ ਸੰਜੋਗ ਭੋਗ ਨਿਹਫਲ ਬਾਝ ਬਧੂ ਹੁਇ ਨ ਆਧਾਨ ਦੁਖੋ ਦੁਬਿਧਾ ਦੁਰਾਵ ਕੈ ।
सिहजा संजोग भोग निहफल बाझ बधू हुइ न आधान दुखो दुबिधा दुराव कै ।

यथा वंध्यः भर्त्रा सह विवाहशयनाभोगं कृत्वा अपि गर्भविहीनः तिष्ठति, सा च स्वदुःखं निगूहति

ਤੈਸੇ ਮਮ ਕਾਗ ਸਾਧਸੰਗਤਿ ਮਰਾਲ ਸਭਾ ਰਹਿਓ ਨਿਰਾਹਾਰ ਮੁਕਤਾਹਲ ਅਪਿਆਵ ਕੈ ।੨੩੭।
तैसे मम काग साधसंगति मराल सभा रहिओ निराहार मुकताहल अपिआव कै ।२३७।

तथा च अहं काकः (मलभक्षणस्य अभ्यस्तः) हंससङ्गमे अपि नाम सिमरनस्य मौक्तिकभोजनात् विहीनः अभवम्। (२३७) ९.