यथा पाषाणः मानसूनवृष्टौ अपि जलं न सञ्चयति, मृदुः न भवति, तथैव प्रयत्नेन अपि न सस्यं दातुं शक्नोति ।
यथा वसन्तऋतौ सर्वे वृक्षाः गुल्माः च प्रफुल्लिताः भवन्ति, परन्तु जातिविचित्रतायाः कारणात् (Acacia arabica) कीकरवृक्षाः न पुष्पन्ति,
यथा वंध्यः भर्त्रा सह विवाहशयनाभोगं कृत्वा अपि गर्भविहीनः तिष्ठति, सा च स्वदुःखं निगूहति
तथा च अहं काकः (मलभक्षणस्य अभ्यस्तः) हंससङ्गमे अपि नाम सिमरनस्य मौक्तिकभोजनात् विहीनः अभवम्। (२३७) ९.