कवित सवैय भाई गुरुदासः

पुटः - 417


ਜੈਸੇ ਕੁਆਰ ਕੰਨਿਆ ਮਿਲਿ ਖੇਲਤ ਅਨੇਕ ਸਖੀ ਸਕਲ ਕੋ ਏਕੈ ਦਿਨ ਹੋਤ ਨ ਬਿਵਾਹ ਜੀ ।
जैसे कुआर कंनिआ मिलि खेलत अनेक सखी सकल को एकै दिन होत न बिवाह जी ।

यथा बहवः कुमारिकाः परस्परं समागत्य क्रीडन्ति किन्तु सर्वेषां विवाहः एकस्मिन् दिने न भवति।

ਜੈਸੇ ਬੀਰ ਖੇਤ ਬਿਖੈ ਜਾਤ ਹੈ ਸੁਭਟ ਜੇਤੇ ਸਬੈ ਨ ਮਰਤ ਤੇਤੇ ਸਸਤ੍ਰਨ ਸਨਾਹ ਜੀ ।
जैसे बीर खेत बिखै जात है सुभट जेते सबै न मरत तेते ससत्रन सनाह जी ।

यथा बहवः योद्धाः पूर्णसशस्त्राः कवचकोटसंरक्षिताः च युद्धक्षेत्रं गच्छन्ति तथा युद्धक्षेत्रे न म्रियन्ते ।

ਬਾਵਨ ਸਮੀਪ ਜੈਸੇ ਬਿਬਿਧਿ ਬਨਾਸਪਤੀ ਏਕੈ ਬੇਰ ਚੰਦਨ ਕਰਤ ਹੈ ਨ ਤਾਹਿ ਜੀ ।
बावन समीप जैसे बिबिधि बनासपती एकै बेर चंदन करत है न ताहि जी ।

यथा चन्दनवृक्षवने परितः बहवः वृक्षाः वनस्पतयः च सन्ति, परन्तु सर्वे चन्दनगन्धेन सद्यः धन्याः न भवन्ति।

ਤੈਸੇ ਗੁਰ ਚਰਨ ਸਰਨਿ ਜਾਤੁ ਹੈ ਜਗਤ ਜੀਵਨ ਮੁਕਤਿ ਪਦ ਚਾਹਿਤ ਹੈ ਜਾਹਿ ਜੀ ।੪੧੭।
तैसे गुर चरन सरनि जातु है जगत जीवन मुकति पद चाहित है जाहि जी ।४१७।

तथा च सच्चिगुरोः शरणं गच्छेत् सर्वं जगत् किन्तु स एव मुक्तजीवनस्य स्थितिं लभते यः 'तेन रोच्यते।' (श्रद्धया भक्त्या च गुरुसेवते स शिष्यविशेषः)। (४१७) ९.