यथा बहवः कुमारिकाः परस्परं समागत्य क्रीडन्ति किन्तु सर्वेषां विवाहः एकस्मिन् दिने न भवति।
यथा बहवः योद्धाः पूर्णसशस्त्राः कवचकोटसंरक्षिताः च युद्धक्षेत्रं गच्छन्ति तथा युद्धक्षेत्रे न म्रियन्ते ।
यथा चन्दनवृक्षवने परितः बहवः वृक्षाः वनस्पतयः च सन्ति, परन्तु सर्वे चन्दनगन्धेन सद्यः धन्याः न भवन्ति।
तथा च सच्चिगुरोः शरणं गच्छेत् सर्वं जगत् किन्तु स एव मुक्तजीवनस्य स्थितिं लभते यः 'तेन रोच्यते।' (श्रद्धया भक्त्या च गुरुसेवते स शिष्यविशेषः)। (४१७) ९.