या नारी जीव (जीव इस्त्री) भगवतः प्रकटरूपस्य सत्यगुरुगुरुस्य अनुग्रहं प्राप्तवती, सा तस्याः आध्यात्मिकसौन्दर्यस्य आशीर्वादात् सद्गुणी प्रशंसनीया च भवति। तत् सत्यमेव सौन्दर्यम् उच्यते।
प्रिया स्वामिना प्रिया सा तेन परमाराध्य वधूः क्रियते। भगवत्ध्यानवर्णे नित्यमग्नः स हि धन्या विवाहिता ।
प्रियस्वामिनुग्रहं या (साधक) स्त्री जीवः सर्वान् कामान् तेन सिद्धान् करोति। श्रेष्ठस्वभावेन सा सुवर्तिता, तस्मात् सा सत्यार्थे सुन्दरी इति प्रसिद्धा भवति ।
या साधिका प्रियसत्यगुरुप्रियः, सा भगवत्प्रेमस्य नाम अमृतस्य आस्वादनेन धन्यः अस्ति। दिव्यं अमृतं गभीरं पिबेत् सत्यर्थे प्रियः । (२०९) ९.