कवित सवैय भाई गुरुदासः

पुटः - 209


ਜੋਈ ਪ੍ਰਿਅ ਭਾਵੈ ਤਾਹਿ ਸੁੰਦਰਤਾ ਕੈ ਸੁਹਾਵੈ ਸੋਈ ਸੁੰਦਰੀ ਕਹਾਵੈ ਛਬਿ ਕੈ ਛਬੀਲੀ ਹੈ ।
जोई प्रिअ भावै ताहि सुंदरता कै सुहावै सोई सुंदरी कहावै छबि कै छबीली है ।

या नारी जीव (जीव इस्त्री) भगवतः प्रकटरूपस्य सत्यगुरुगुरुस्य अनुग्रहं प्राप्तवती, सा तस्याः आध्यात्मिकसौन्दर्यस्य आशीर्वादात् सद्गुणी प्रशंसनीया च भवति। तत् सत्यमेव सौन्दर्यम् उच्यते।

ਜੋਈ ਪ੍ਰਿਅ ਭਾਵੈ ਤਾਹਿ ਬਾਨਕ ਬਧੂ ਬਨਾਵੈ ਸੋਈ ਬਨਤਾ ਕਹਾਵੈ ਰੰਗ ਮੈ ਰੰਗੀਲੀ ਹੈ ।
जोई प्रिअ भावै ताहि बानक बधू बनावै सोई बनता कहावै रंग मै रंगीली है ।

प्रिया स्वामिना प्रिया सा तेन परमाराध्य वधूः क्रियते। भगवत्ध्यानवर्णे नित्यमग्नः स हि धन्या विवाहिता ।

ਜੋਈ ਪ੍ਰਿਅ ਭਾਵੈ ਤਾ ਕੀ ਸਬੈ ਕਾਮਨਾ ਪੁਜਾਵੈ ਸੋਈ ਕਾਮਨੀ ਕਹਾਵੈ ਸੀਲ ਕੈ ਸੁਸੀਲੀ ਹੈ ।
जोई प्रिअ भावै ता की सबै कामना पुजावै सोई कामनी कहावै सील कै सुसीली है ।

प्रियस्वामिनुग्रहं या (साधक) स्त्री जीवः सर्वान् कामान् तेन सिद्धान् करोति। श्रेष्ठस्वभावेन सा सुवर्तिता, तस्मात् सा सत्यार्थे सुन्दरी इति प्रसिद्धा भवति ।

ਜੋਈ ਪ੍ਰਿਅ ਭਾਵੈ ਤਾਹਿ ਪ੍ਰੇਮ ਰਸ ਲੈ ਪੀਆਵੈ ਸੋਈ ਪ੍ਰੇਮਨੀ ਕਹਾਵੈ ਰਸਕ ਰਸੀਲੀ ਹੈ ।੨੦੯।
जोई प्रिअ भावै ताहि प्रेम रस लै पीआवै सोई प्रेमनी कहावै रसक रसीली है ।२०९।

या साधिका प्रियसत्यगुरुप्रियः, सा भगवत्प्रेमस्य नाम अमृतस्य आस्वादनेन धन्यः अस्ति। दिव्यं अमृतं गभीरं पिबेत् सत्यर्थे प्रियः । (२०९) ९.