कवित सवैय भाई गुरुदासः

पुटः - 301


ਦ੍ਰਿਸਟਿ ਦਰਸ ਲਿਵ ਦੇਖੈ ਅਉ ਦਿਖਾਵੈ ਸੋਈ ਸਰਬ ਦਰਸ ਏਕ ਦਰਸ ਕੈ ਜਾਨੀਐ ।
द्रिसटि दरस लिव देखै अउ दिखावै सोई सरब दरस एक दरस कै जानीऐ ।

सच्चिगुरुदृष्टौ स्वदृष्टिं केन्द्रीकृत्य गुरुस्य आज्ञाकारी शिष्यः सर्वत्र सर्वत्र च अभेद्यं भगवन्तं निरीक्षते। सः अन्येषां अपि दर्शनं करोति। तस्य निःश्वासे सर्वाणि दर्शनानि वर्तन्ते इति मन्यते अवगच्छति च

ਸਬਦ ਸੁਰਤਿ ਲਿਵ ਕਹਤ ਸੁਨਤ ਸੋਈ ਸਰਬ ਸਬਦ ਏਕ ਸਬਦ ਕੈ ਮਾਨੀਐ ।
सबद सुरति लिव कहत सुनत सोई सरब सबद एक सबद कै मानीऐ ।

यदा गुरुप्रधानः सत्गुरुस्य शिक्षां प्राप्नोति तदा तस्य मनः भगवतः नामसिमरणस्य अभ्यासे लीनः भवति। स ततः सच्चिगुरुवचनं गभीरात्मना वदति शृणोति च। सर्वान् गायनगुणान् रागनिमग्नान् पश्यति

ਕਾਰਨ ਕਰਨ ਕਰਤਗਿ ਸਰਬਗਿ ਸੋਈ ਕਰਮ ਕ੍ਰਤੂਤਿ ਕਰਤਾਰੁ ਪਹਿਚਾਨੀਐ ।
कारन करन करतगि सरबगि सोई करम क्रतूति करतारु पहिचानीऐ ।

अस्मिन् नाम अमृते निमग्नावस्थायां गुरुप्रधानः दासः सर्वकारणानां कारणं सर्वकर्मज्ञः सर्वज्ञः सर्वज्ञः च परिचिनोति; यः सर्वकर्मणां कर्ता-कर्ता प्रजापतिः,

ਸਤਿਗੁਰ ਗਿਆਨ ਧਿਆਨੁ ਏਕ ਹੀ ਅਨੇਕ ਮੇਕ ਬ੍ਰਹਮ ਬਿਬੇਕ ਟੇਕ ਏਕੈ ਉਰਿ ਆਨੀਐ ।੩੦੧।
सतिगुर गिआन धिआनु एक ही अनेक मेक ब्रहम बिबेक टेक एकै उरि आनीऐ ।३०१।

एवं च गुरुचेतनः सत्गुरुणा आशीर्वादितज्ञानेन तस्य नित्यचिन्तनेन च एकस्य ईश्वरस्य विषये अवगतः भवति, एतादृशः व्यक्तिः एकस्य सर्वव्यापी भगवतः अतिरिक्तं अन्यस्य आश्रयार्थं न अवलम्बते, (३०१)।