सच्चिगुरुदृष्टौ स्वदृष्टिं केन्द्रीकृत्य गुरुस्य आज्ञाकारी शिष्यः सर्वत्र सर्वत्र च अभेद्यं भगवन्तं निरीक्षते। सः अन्येषां अपि दर्शनं करोति। तस्य निःश्वासे सर्वाणि दर्शनानि वर्तन्ते इति मन्यते अवगच्छति च
यदा गुरुप्रधानः सत्गुरुस्य शिक्षां प्राप्नोति तदा तस्य मनः भगवतः नामसिमरणस्य अभ्यासे लीनः भवति। स ततः सच्चिगुरुवचनं गभीरात्मना वदति शृणोति च। सर्वान् गायनगुणान् रागनिमग्नान् पश्यति
अस्मिन् नाम अमृते निमग्नावस्थायां गुरुप्रधानः दासः सर्वकारणानां कारणं सर्वकर्मज्ञः सर्वज्ञः सर्वज्ञः च परिचिनोति; यः सर्वकर्मणां कर्ता-कर्ता प्रजापतिः,
एवं च गुरुचेतनः सत्गुरुणा आशीर्वादितज्ञानेन तस्य नित्यचिन्तनेन च एकस्य ईश्वरस्य विषये अवगतः भवति, एतादृशः व्यक्तिः एकस्य सर्वव्यापी भगवतः अतिरिक्तं अन्यस्य आश्रयार्थं न अवलम्बते, (३०१)।