कवित सवैय भाई गुरुदासः

पुटः - 278


ਦਰਸ ਧਿਆਨ ਲਿਵ ਦ੍ਰਿਸਟਿ ਅਚਲ ਭਈ ਸਬਦ ਬਿਬੇਕ ਸ੍ਰੁਤਿ ਸ੍ਰਵਨ ਅਚਲ ਹੈ ।
दरस धिआन लिव द्रिसटि अचल भई सबद बिबेक स्रुति स्रवन अचल है ।

सच्चित्तगुरुदृष्टौ मनसः निमग्नः सच्चो गुरोः सेवकः शिष्यः मनःस्थिरतां प्राप्नोति। गुरुवचनस्य नाम सिमरनस्य च व्याख्यानध्वनिना तस्य चिन्तनस्मरणशक्तिः अपि स्थिरं भवति।

ਸਿਮਰਨ ਮਾਤ੍ਰ ਸੁਧਾ ਜਿਹਬਾ ਅਚਲ ਭਈ ਗੁਰਮਤਿ ਅਚਲ ਉਨਮਨ ਅਸਥਲ ਹੈ ।
सिमरन मात्र सुधा जिहबा अचल भई गुरमति अचल उनमन असथल है ।

अमृतसदृशं नाम जिह्वाया आनन्देन तस्य जिह्वा अन्यत् किमपि कामयते। दीक्षायाः गुरुप्रज्ञायाः च बलेन सः स्वस्य जीवनस्य आध्यात्मिकपक्षेण सह आसक्तः तिष्ठति।

ਨਾਸਕਾ ਸੁਬਾਸੁ ਕਰ ਕੋਮਲ ਸੀਤਲਤਾ ਕੈ ਪੂਜਾ ਪਰਨਾਮ ਪਰਸ ਚਰਨ ਕਮਲ ਹੈ ।
नासका सुबासु कर कोमल सीतलता कै पूजा परनाम परस चरन कमल है ।

नासिका रमन्ते सच्चिगुरुपवित्रचरणस्य रजःसुगन्धम् | तस्य पुण्यपादयोः कोमलतां शीतलतां च स्पृशन् ज्ञात्वा पुण्यपादस्पर्शं शिरः च स्थिरः शान्तः च भवति।

ਗੁਰਮੁਖਿ ਪੰਥ ਚਰ ਅਚਰ ਹੁਇ ਅੰਗ ਅੰਗ ਪੰਗ ਸਰਬੰਗ ਬੂੰਦ ਸਾਗਰ ਸਲਿਲ ਹੈ ।੨੭੮।
गुरमुखि पंथ चर अचर हुइ अंग अंग पंग सरबंग बूंद सागर सलिल है ।२७८।

पादाः निश्चलं भवन्ति सच्चिगुरुपथम् | प्रत्येकं अङ्गं पुण्यं भवति, समुद्रजलेन सह मिश्रितं जलबिन्दुवत् सच्चिगुरुसेवायां लीनः भवति। (२७८) ९.