सच्चित्तगुरुदृष्टौ मनसः निमग्नः सच्चो गुरोः सेवकः शिष्यः मनःस्थिरतां प्राप्नोति। गुरुवचनस्य नाम सिमरनस्य च व्याख्यानध्वनिना तस्य चिन्तनस्मरणशक्तिः अपि स्थिरं भवति।
अमृतसदृशं नाम जिह्वाया आनन्देन तस्य जिह्वा अन्यत् किमपि कामयते। दीक्षायाः गुरुप्रज्ञायाः च बलेन सः स्वस्य जीवनस्य आध्यात्मिकपक्षेण सह आसक्तः तिष्ठति।
नासिका रमन्ते सच्चिगुरुपवित्रचरणस्य रजःसुगन्धम् | तस्य पुण्यपादयोः कोमलतां शीतलतां च स्पृशन् ज्ञात्वा पुण्यपादस्पर्शं शिरः च स्थिरः शान्तः च भवति।
पादाः निश्चलं भवन्ति सच्चिगुरुपथम् | प्रत्येकं अङ्गं पुण्यं भवति, समुद्रजलेन सह मिश्रितं जलबिन्दुवत् सच्चिगुरुसेवायां लीनः भवति। (२७८) ९.