यथा मधुमक्षिका पुष्पात् पुष्पं कूर्दति, मधुसङ्ग्रहं करोति, मधुसंग्रहकः तु भृङ्गानाम् धूमपानं कृत्वा मधुं गृह्णाति।
यथा गौः स्तनौ वत्सस्य कृते क्षीरं सङ्गृह्णाति, दुग्धकारः तु वत्सस्य दुग्धं अवतारयति । वत्सं बद्ध्वा गां दुग्धं हरति च |
यथा कृन्तकः बिलं कर्तुं पृथिवीं खनति किन्तु सर्पः बिलं प्रविश्य कृन्तकं खादति।
तथा अज्ञः मूर्खः असंख्यपापेषु रमते, धनसङ्ग्रहं कृत्वा रिक्तहस्तमिदं त्यजति। (तस्य सर्वाणि अर्जनं भौतिकवस्तूनि च अन्ते निरर्थकाः सिद्धयन्ति)। (५५५) ९.