कवित सवैय भाई गुरुदासः

पुटः - 555


ਜੈਸੇ ਮਧੁ ਮਾਖੀ ਸੀਚਿ ਸੀਚਿ ਕੈ ਇਕਤ੍ਰ ਕਰੈ ਹਰੈ ਮਧੂ ਆਇਤਾ ਕੇ ਮੁਖਿ ਛਾਰੁ ਡਾਰਿ ਕੈ ।
जैसे मधु माखी सीचि सीचि कै इकत्र करै हरै मधू आइता के मुखि छारु डारि कै ।

यथा मधुमक्षिका पुष्पात् पुष्पं कूर्दति, मधुसङ्ग्रहं करोति, मधुसंग्रहकः तु भृङ्गानाम् धूमपानं कृत्वा मधुं गृह्णाति।

ਜੈਸੇ ਬਛ ਹੇਤ ਗਊ ਸੰਚਤ ਹੈ ਖੀਰ ਤਾਹਿ ਲੇਤ ਹੈ ਅਹੀਰੁ ਦੁਹਿ ਬਛਰੇ ਬਿਡਾਰਿ ਕੈ ।
जैसे बछ हेत गऊ संचत है खीर ताहि लेत है अहीरु दुहि बछरे बिडारि कै ।

यथा गौः स्तनौ वत्सस्य कृते क्षीरं सङ्गृह्णाति, दुग्धकारः तु वत्सस्य दुग्धं अवतारयति । वत्सं बद्ध्वा गां दुग्धं हरति च |

ਜੈਸੇ ਧਰ ਖੋਦਿ ਖੋਦਿ ਕਰਿ ਬਿਲ ਸਾਜੈ ਮੂਸਾ ਪੈਸਤ ਸਰਪੁ ਧਾਇ ਖਾਇ ਤਾਹਿ ਮਾਰਿ ਕੈ ।
जैसे धर खोदि खोदि करि बिल साजै मूसा पैसत सरपु धाइ खाइ ताहि मारि कै ।

यथा कृन्तकः बिलं कर्तुं पृथिवीं खनति किन्तु सर्पः बिलं प्रविश्य कृन्तकं खादति।

ਤੈਸੇ ਕੋਟਿ ਪਾਪ ਕਰਿ ਮਾਇਆ ਜੋਰਿ ਜੋਰਿ ਮੂੜ ਅੰਤਿ ਕਾਲਿ ਛਾਡਿ ਚਲੈ ਦੋਨੋ ਕਰ ਝਾਰਿ ਕੈ ।੫੫੫।
तैसे कोटि पाप करि माइआ जोरि जोरि मूड़ अंति कालि छाडि चलै दोनो कर झारि कै ।५५५।

तथा अज्ञः मूर्खः असंख्यपापेषु रमते, धनसङ्ग्रहं कृत्वा रिक्तहस्तमिदं त्यजति। (तस्य सर्वाणि अर्जनं भौतिकवस्तूनि च अन्ते निरर्थकाः सिद्धयन्ति)। (५५५) ९.