भगत प्रेह्लादः यः नगरे सर्वान् भगवतः नाम ध्यायितवान्, सः दुष्टात्मना हरनकाशस्य गृहे जन्म प्राप्नोत्। परन्तु सूर्यपुत्रः सनिचरः (शनिः) जगति अशुभः दुःखदः च नक्षत्रः इति मन्यते ।
षट् पवित्रनगरेषु एकं मथुरा अस्ति यत् कंसनामकेन दुष्टेन राक्षससदृशेन राज्ञा शासितम् आसीत् । अपि च रवणस्य कुख्यातनगरे लङ्कायां भभिखानः ईश्वरप्रियः भक्तः जातः ।
गभीराः समुद्रः मृत्युप्रदं विषं दत्तवान् । अत्यन्तं विषयुक्तस्य सर्पस्य शिरसि अमूल्यं रत्नम् अस्ति इति अपि मन्यते ।
अतः कस्यचित् जन्मस्थानस्य वा कुलवंशस्य वा कारणेन उच्चं वा नीचं वा, शुभं वा दुष्टं वा इति विचारः केवलं भ्रान्ता एव। अयं भगवतः अनिर्वचनीयः अद्भुतः क्रीडा यत् कोऽपि ज्ञातुं न शक्नोति। (४०७) ९.