महाभारतकाले पूर्वं पञ्चपाण्डवसदृशाः बहवः योद्धाः आसन् किन्तु अन्तः निवसन्तः पञ्चदोषाणां नाशं कृत्वा तस्य द्वन्द्वस्य समाप्त्यर्थं कदापि कोऽपि प्रयासं न कृतवान्
गृहं परिवारं च परित्यज्य बहवः स्वामी, सिद्धाः, ऋषयः च अभवन्, परन्तु कश्चन अपि तस्य मनः मायागुणत्रयस्य प्रभावात् मुक्तं कृत्वा उच्चतर-आध्यात्मिक-दशायां न निमग्नः आसीत्
विद्वान् वेदादिशास्त्राध्ययनेन जगति ज्ञानं प्रयच्छति, परन्तु सः स्वस्य मनः परितः आनेतुं न शक्तवान्, न च स्वस्य लौकिककामानां समाप्तिम् कर्तुं शक्नोति स्म ।
यः गुरुस्य भक्तः सिक्खः साधुसङ्गमे, भगवत्रूपस्य सच्चे गुरुस्य सेवां कुर्वन् दिव्यवचने मनः निमग्नः अस्ति, सः वस्तुतः भगवतः वास्तविकः विद्वान् अस्ति। (४५७) ९.