कवित सवैय भाई गुरुदासः

पुटः - 457


ਪੰਚ ਪਰਪੰਚ ਕੈ ਭਏ ਹੈ ਮਹਾਂਭਾਰਥ ਸੇ ਪੰਚ ਮਾਰਿ ਕਾਹੂਐ ਨ ਦੁਬਿਧਾ ਨਿਵਾਰੀ ਹੈ ।
पंच परपंच कै भए है महांभारथ से पंच मारि काहूऐ न दुबिधा निवारी है ।

महाभारतकाले पूर्वं पञ्चपाण्डवसदृशाः बहवः योद्धाः आसन् किन्तु अन्तः निवसन्तः पञ्चदोषाणां नाशं कृत्वा तस्य द्वन्द्वस्य समाप्त्यर्थं कदापि कोऽपि प्रयासं न कृतवान्

ਗ੍ਰਿਹ ਤਜਿ ਨਵ ਨਾਥ ਸਿਧਿ ਜੋਗੀਸੁਰ ਹੁਇ ਨ ਤ੍ਰਿਗੁਨ ਅਤੀਤ ਨਿਜ ਆਸਨ ਮੈ ਤਾਰੀ ਹੈ ।
ग्रिह तजि नव नाथ सिधि जोगीसुर हुइ न त्रिगुन अतीत निज आसन मै तारी है ।

गृहं परिवारं च परित्यज्य बहवः स्वामी, सिद्धाः, ऋषयः च अभवन्, परन्तु कश्चन अपि तस्य मनः मायागुणत्रयस्य प्रभावात् मुक्तं कृत्वा उच्चतर-आध्यात्मिक-दशायां न निमग्नः आसीत्

ਬੇਦ ਪਾਠ ਪੜਿ ਪੜਿ ਪੰਡਤ ਪਰਬੋਧੈ ਜਗੁ ਸਕੇ ਨ ਸਮੋਧ ਮਨ ਤ੍ਰਿਸਨਾ ਨ ਹਾਰੀ ਹੈ ।
बेद पाठ पड़ि पड़ि पंडत परबोधै जगु सके न समोध मन त्रिसना न हारी है ।

विद्वान् वेदादिशास्त्राध्ययनेन जगति ज्ञानं प्रयच्छति, परन्तु सः स्वस्य मनः परितः आनेतुं न शक्तवान्, न च स्वस्य लौकिककामानां समाप्तिम् कर्तुं शक्नोति स्म ।

ਪੂਰਨ ਬ੍ਰਹਮ ਗੁਰਦੇਵ ਸੇਵ ਸਾਧਸੰਗ ਸਬਦ ਸੁਰਤਿ ਲਿਵ ਬ੍ਰਹਮ ਬੀਚਾਰੀ ਹੈ ।੪੫੭।
पूरन ब्रहम गुरदेव सेव साधसंग सबद सुरति लिव ब्रहम बीचारी है ।४५७।

यः गुरुस्य भक्तः सिक्खः साधुसङ्गमे, भगवत्रूपस्य सच्चे गुरुस्य सेवां कुर्वन् दिव्यवचने मनः निमग्नः अस्ति, सः वस्तुतः भगवतः वास्तविकः विद्वान् अस्ति। (४५७) ९.