अहं भावुकः साधकः आकर्षकदृष्टिरहितः, गुरुस्य सिक्खानां यथा मन्तव्यः उच्चजातीयः नास्मि, नामगुणरहितः, गुरुज्ञानशून्यः, किमपि प्रशंसनीयगुणहीनः, दुर्गुणैः अभाग्यवान्, गुरुसेवाया: विहीनः अस्मि
अहं सत्यगुरुस्य दयालुदृष्टिदृष्टिविहीनः, ध्यानहीनः, शक्तिप्रज्ञा दुर्बलः, गुरुसेवा न कृत्वा विकृतहस्तपादैः विहीनः अस्मि।
अहं प्रियप्रेमशून्यः, गुरुशिक्षाभ्यः अनभिज्ञः, भक्तिविवरणः, मनः अस्थिरः, ध्यानसम्पदः दरिद्रः, प्रकृतेः शान्ततायाः अपि अभावः अस्मि।
जीवनस्य प्रत्येकं पक्षात् अहं हीनः अस्मि। अहं प्रियस्य प्रीतिं कर्तुं न विनयशीलः भवेयम्। एतैः सर्वैः दोषैः सह हे मम सच्चे गुरु! कथं ते पुण्यपादाश्रयं प्राप्नुयाम् | (२२०) ९.