कवित सवैय भाई गुरुदासः

पुटः - 220


ਰੂਪ ਹੀਨ ਕੁਲ ਹੀਨ ਗੁਨ ਹੀਨ ਗਿਆਨ ਹੀਨ ਸੋਭਾ ਹੀਨ ਭਾਗ ਹੀਨ ਤਪ ਹੀਨ ਬਾਵਰੀ ।
रूप हीन कुल हीन गुन हीन गिआन हीन सोभा हीन भाग हीन तप हीन बावरी ।

अहं भावुकः साधकः आकर्षकदृष्टिरहितः, गुरुस्य सिक्खानां यथा मन्तव्यः उच्चजातीयः नास्मि, नामगुणरहितः, गुरुज्ञानशून्यः, किमपि प्रशंसनीयगुणहीनः, दुर्गुणैः अभाग्यवान्, गुरुसेवाया: विहीनः अस्मि

ਦ੍ਰਿਸਟਿ ਦਰਸ ਹੀਨ ਸਬਦ ਸੁਰਤਿ ਹੀਨ ਬੁਧਿ ਬਲ ਹੀਨ ਸੂਧੇ ਹਸਤ ਨ ਪਾਵ ਰੀ ।
द्रिसटि दरस हीन सबद सुरति हीन बुधि बल हीन सूधे हसत न पाव री ।

अहं सत्यगुरुस्य दयालुदृष्टिदृष्टिविहीनः, ध्यानहीनः, शक्तिप्रज्ञा दुर्बलः, गुरुसेवा न कृत्वा विकृतहस्तपादैः विहीनः अस्मि।

ਪ੍ਰੀਤ ਹੀਨ ਰੀਤਿ ਹੀਨ ਭਾਇ ਭੈ ਪ੍ਰਤੀਤ ਹੀਨ ਚਿਤ ਹੀਨ ਬਿਤ ਹੀਨ ਸਹਜ ਸੁਭਾਵ ਰੀ ।
प्रीत हीन रीति हीन भाइ भै प्रतीत हीन चित हीन बित हीन सहज सुभाव री ।

अहं प्रियप्रेमशून्यः, गुरुशिक्षाभ्यः अनभिज्ञः, भक्तिविवरणः, मनः अस्थिरः, ध्यानसम्पदः दरिद्रः, प्रकृतेः शान्ततायाः अपि अभावः अस्मि।

ਅੰਗ ਅੰਗ ਹੀਨ ਦੀਨਾਧੀਨ ਪਰਾਚੀਨ ਲਗਿ ਚਰਨ ਸਰਨਿ ਕੈਸੇ ਪ੍ਰਾਪਤ ਹੁਇ ਰਾਵਰੀ ।੨੨੦।
अंग अंग हीन दीनाधीन पराचीन लगि चरन सरनि कैसे प्रापत हुइ रावरी ।२२०।

जीवनस्य प्रत्येकं पक्षात् अहं हीनः अस्मि। अहं प्रियस्य प्रीतिं कर्तुं न विनयशीलः भवेयम्। एतैः सर्वैः दोषैः सह हे मम सच्चे गुरु! कथं ते पुण्यपादाश्रयं प्राप्नुयाम् | (२२०) ९.