यथा प्रज्वलितदीपस्य महत्त्वं केनापि न प्रशंस्यते, किन्तु तस्य निर्वाचिते अन्धकारे भ्रमः भवति ।
यथा प्राङ्गणे वृक्षः न प्रशंसितः भवति, किन्तु छिन्ने वा उद्धृते वा तस्याः छायाम् आकांक्षति ।
यथा राज्यस्य न्यायव्यवस्थायाः प्रवर्तनेन सर्वत्र शान्तिः समृद्धिः च सुनिश्चिता भवति, परन्तु प्रवर्तनस्य सम्झौतायां अराजकता वर्तते
तथा गुरुस्य सिक्खानां साधुसत्यगुरुणा सह मिलनस्य अद्वितीयः अवसरः अस्ति। एकदा गम्यते चेत् सर्वे पश्चात्तापं कुर्वन्ति। (३५१) ९.