कवित सवैय भाई गुरुदासः

पुटः - 351


ਜੈਸੇ ਦੀਪ ਦਿਪਤ ਮਹਾਤਮੈ ਨ ਜਾਨੈ ਕੋਊ ਬੁਝਤ ਹੀ ਅੰਧਕਾਰ ਭਟਕਤ ਰਾਤਿ ਹੈ ।
जैसे दीप दिपत महातमै न जानै कोऊ बुझत ही अंधकार भटकत राति है ।

यथा प्रज्वलितदीपस्य महत्त्वं केनापि न प्रशंस्यते, किन्तु तस्य निर्वाचिते अन्धकारे भ्रमः भवति ।

ਜੈਸੇ ਦ੍ਰੁਮ ਆਂਗਨਿ ਅਛਿਤ ਮਹਿਮਾ ਨ ਜਾਨੈ ਕਾਟਤ ਹੀ ਛਾਂਹਿ ਬੈਠਬੇ ਕਉ ਬਿਲਲਾਤ ਹੈ ।
जैसे द्रुम आंगनि अछित महिमा न जानै काटत ही छांहि बैठबे कउ बिललात है ।

यथा प्राङ्गणे वृक्षः न प्रशंसितः भवति, किन्तु छिन्ने वा उद्धृते वा तस्याः छायाम् आकांक्षति ।

ਜੈਸੇ ਰਾਜਨੀਤਿ ਬਿਖੈ ਚੈਨ ਹੁਇ ਚਤੁਰਕੁੰਟ ਛਤ੍ਰ ਢਾਲਾ ਚਾਲ ਭਏ ਜੰਤ੍ਰ ਕੰਤ੍ਰ ਜਾਤ ਹੈ ।
जैसे राजनीति बिखै चैन हुइ चतुरकुंट छत्र ढाला चाल भए जंत्र कंत्र जात है ।

यथा राज्यस्य न्यायव्यवस्थायाः प्रवर्तनेन सर्वत्र शान्तिः समृद्धिः च सुनिश्चिता भवति, परन्तु प्रवर्तनस्य सम्झौतायां अराजकता वर्तते

ਤੈਸੇ ਗੁਰਸਿਖ ਸਾਧ ਸੰਗਮ ਜੁਗਤਿ ਜਗ ਅੰਤਰੀਛ ਭਏ ਪਾਛੇ ਲੋਗ ਪਛੁਤਾਤ ਹੈ ।੩੫੧।
तैसे गुरसिख साध संगम जुगति जग अंतरीछ भए पाछे लोग पछुतात है ।३५१।

तथा गुरुस्य सिक्खानां साधुसत्यगुरुणा सह मिलनस्य अद्वितीयः अवसरः अस्ति। एकदा गम्यते चेत् सर्वे पश्चात्तापं कुर्वन्ति। (३५१) ९.