यथा अन्धस्य पुरतः स्थापिताः पीताः, रक्ताः, कृष्णाः, श्वेताः च वर्णाः वस्तूनि तस्य किमपि अर्थं न कुर्वन्ति । सः तान् द्रष्टुं न शक्नोति।
यथा बधिरः वाद्यवादकस्य, गायनस्य, अन्यस्य गायनसम्बद्धस्य वा निपुणतायाः न्यायं कर्तुं न शक्नोति ।
यथा रोगी स्वादिष्टैः व्यञ्जनैः सह सेवितः सन् तेषु अल्पं ध्यानं ददाति ।
तथा च अहं यः नीचः पाखण्डीवेषं धारयामि सः सच्चिगुरुवचनस्य मूल्यं न प्रशंसितवान् यत् प्रेमप्रतिज्ञां प्रतिज्ञां च पूर्णं कर्तुं अमूल्यं निधिः अस्ति। (६००) ९.