कवित सवैय भाई गुरुदासः

पुटः - 600


ਜੈਸੇ ਪੀਤ ਸ੍ਵੇਤ ਸ੍ਯਾਮ ਅਰਨ ਵਰਨਿ ਰੂਪ ਅਗ੍ਰਭਾਗਿ ਰਾਖੈ ਆਂਧਰੋ ਨ ਕਛੁ ਦੇਖ ਹੈ ।
जैसे पीत स्वेत स्याम अरन वरनि रूप अग्रभागि राखै आंधरो न कछु देख है ।

यथा अन्धस्य पुरतः स्थापिताः पीताः, रक्ताः, कृष्णाः, श्वेताः च वर्णाः वस्तूनि तस्य किमपि अर्थं न कुर्वन्ति । सः तान् द्रष्टुं न शक्नोति।

ਜੈਸੇ ਰਾਗ ਰਾਗਨੀ ਔ ਨਾਦ ਬਾਦ ਆਨ ਗੁਨ ਗਾਵਤ ਬਜਾਵਤ ਨ ਬਹਰੋ ਪਰੇਖ ਹੈ ।
जैसे राग रागनी औ नाद बाद आन गुन गावत बजावत न बहरो परेख है ।

यथा बधिरः वाद्यवादकस्य, गायनस्य, अन्यस्य गायनसम्बद्धस्य वा निपुणतायाः न्यायं कर्तुं न शक्नोति ।

ਜੈਸੇ ਰਸ ਭੋਗ ਬਹੁ ਬਿੰਜਨ ਪਰੋਸੈ ਆਗੈ ਬ੍ਰਿਥਾਵੰਤ ਜੰਤ ਨਾਹਿ ਰੁਚਿਤ ਬਿਸੇਖ ਹੈ ।
जैसे रस भोग बहु बिंजन परोसै आगै ब्रिथावंत जंत नाहि रुचित बिसेख है ।

यथा रोगी स्वादिष्टैः व्यञ्जनैः सह सेवितः सन् तेषु अल्पं ध्यानं ददाति ।

ਤੈਸੇ ਗੁਰ ਦਰਸ ਬਚਨ ਪ੍ਰੇਮ ਨੇਮ ਨਿਧ ਮਹਿਮਾ ਨ ਜਾਨੀ ਮੋਹਿ ਅਧਮ ਅਭੇਖ ਹੈ ।੬੦੦।
तैसे गुर दरस बचन प्रेम नेम निध महिमा न जानी मोहि अधम अभेख है ।६००।

तथा च अहं यः नीचः पाखण्डीवेषं धारयामि सः सच्चिगुरुवचनस्य मूल्यं न प्रशंसितवान् यत् प्रेमप्रतिज्ञां प्रतिज्ञां च पूर्णं कर्तुं अमूल्यं निधिः अस्ति। (६००) ९.