कवित सवैय भाई गुरुदासः

पुटः - 505


ਜੈਸੇ ਤਉ ਅਰੋਗ ਭੋਗ ਭੋਗਵੈ ਨਾਨਾ ਪ੍ਰਕਾਰ ਬ੍ਰਿਥਾਵੰਤ ਖਾਨਿ ਪਾਨ ਰਿਦੈ ਨ ਹਿਤਾਵਈ ।
जैसे तउ अरोग भोग भोगवै नाना प्रकार ब्रिथावंत खानि पान रिदै न हितावई ।

यथा स्वस्थः बहुविधं व्यञ्जनं खाद्यं च खादति परन्तु रोगी तेषु कस्यापि खादनं न रोचते।

ਜੈਸੇ ਮਹਖੀ ਸਹਨਸੀਲ ਕੈ ਧੀਰਜੁ ਧੁਜਾ ਅਜਿਆ ਮੈ ਤਨਕ ਕਲੇਜੋ ਨ ਸਮਾਵਈ ।
जैसे महखी सहनसील कै धीरजु धुजा अजिआ मै तनक कलेजो न समावई ।

यथा महिषस्य सहिष्णुतायाः कारणात् महती धैर्यं ज्ञायते किन्तु बकस्य तु तस्य धैर्यस्य अंशमपि न भवति ।

ਜੈਸੇ ਜਉਹਰੀ ਬਿਸਾਹੈ ਵੇਚੇ ਹੀਰਾ ਮਾਨਕਾਦਿ ਰੰਕ ਪੈ ਨ ਰਾਖਿਓ ਪਰੈ ਜੋਗ ਨ ਜੁਗਾਵਈ ।
जैसे जउहरी बिसाहै वेचे हीरा मानकादि रंक पै न राखिओ परै जोग न जुगावई ।

यथा रत्नकारः हीरकाणां बहुमूल्यानां च व्यापारं करोति परन्तु एतादृशं महत् द्रव्यं स्थापयितुं तस्य सामर्थ्यं नास्ति इति कारणतः कोऽपि बहुमूल्यं हीरकं दरिद्रेण सह स्थापयितुं न शक्यते

ਤੈਸੇ ਗੁਰ ਪਰਚੈ ਪਵਿਤ੍ਰ ਹੈ ਪੂਜਾ ਪ੍ਰਸਾਦਿ ਪਰਚ ਅਪਰਚੇ ਦੁਸਹਿ ਦੁਖ ਪਾਵਈ ।੫੦੫।
तैसे गुर परचै पवित्र है पूजा प्रसादि परच अपरचे दुसहि दुख पावई ।५०५।

तथा च भगवतः सेवायां स्मरणे च निरतः स्थितः, तस्य कृते नैवेद्यं, अभिषिक्तभोजनं च खादन् भक्तः न्याय्यः । गुरोः आज्ञापालनात् दूरस्थः तु पूजा हविः भक्षितुं न शक्नोति। कन्सु