यथा स्वस्थः बहुविधं व्यञ्जनं खाद्यं च खादति परन्तु रोगी तेषु कस्यापि खादनं न रोचते।
यथा महिषस्य सहिष्णुतायाः कारणात् महती धैर्यं ज्ञायते किन्तु बकस्य तु तस्य धैर्यस्य अंशमपि न भवति ।
यथा रत्नकारः हीरकाणां बहुमूल्यानां च व्यापारं करोति परन्तु एतादृशं महत् द्रव्यं स्थापयितुं तस्य सामर्थ्यं नास्ति इति कारणतः कोऽपि बहुमूल्यं हीरकं दरिद्रेण सह स्थापयितुं न शक्यते
तथा च भगवतः सेवायां स्मरणे च निरतः स्थितः, तस्य कृते नैवेद्यं, अभिषिक्तभोजनं च खादन् भक्तः न्याय्यः । गुरोः आज्ञापालनात् दूरस्थः तु पूजा हविः भक्षितुं न शक्नोति। कन्सु