यथा फलस्य बीजं वृक्षं ददाति वृक्षः च समानं फलं ददाति; एषा विचित्रघटना कदापि कस्यापि वक्तुं वा संभाषणे वा न आगच्छति,
यथा गन्धः चन्दने वसति, चन्दनं तस्य गन्धे वसति, तथैव अस्य घटनायाः गहनं अद्भुतं रहस्यं कोऽपि ज्ञातुं न शक्नोति ।
यथा काष्ठगृहाणि अग्निः अग्निः च तस्मिन् काष्ठं दहति; अद्भुतघटना अस्ति। विचित्रं चक्षुषी इत्यपि कथ्यते ।
तथा भगवतः नाम सच्चे गुरवे वसति सच्चे गुरुः तस्य (भगव) नाम्नि वसति। सत्यगुरुतः ज्ञानं प्राप्तस्य ध्यायमानस्य ब्रह्मदेवस्य रहस्यं स एव अवगन्तुं शक्नोति। (५३४) ९.