कवित सवैय भाई गुरुदासः

पुटः - 534


ਜੈਸੇ ਫਲ ਸੈ ਬਿਰਖ ਬਿਰਖੁ ਸੈ ਹੋਤ ਫਲ ਅਤਿਭੁਤਿ ਗਤਿ ਕਛੁ ਕਹਨ ਨ ਆਵੈ ਜੀ ।
जैसे फल सै बिरख बिरखु सै होत फल अतिभुति गति कछु कहन न आवै जी ।

यथा फलस्य बीजं वृक्षं ददाति वृक्षः च समानं फलं ददाति; एषा विचित्रघटना कदापि कस्यापि वक्तुं वा संभाषणे वा न आगच्छति,

ਜੈਸੇ ਬਾਸੁ ਬਾਵਨ ਮੈ ਬਾਵਨ ਹੈ ਬਾਸੁ ਬਿਖੈ ਬਿਸਮ ਚਰਿਤ੍ਰ ਕੋਊ ਮਰਮੁ ਨ ਪਾਵੈ ਜੀ ।
जैसे बासु बावन मै बावन है बासु बिखै बिसम चरित्र कोऊ मरमु न पावै जी ।

यथा गन्धः चन्दने वसति, चन्दनं तस्य गन्धे वसति, तथैव अस्य घटनायाः गहनं अद्भुतं रहस्यं कोऽपि ज्ञातुं न शक्नोति ।

ਕਾਸਟਿ ਮੈ ਅਗਨਿ ਅਗਨਿ ਮੈ ਕਾਸਟਿ ਹੈ ਅਤਿ ਅਸਚਰਜੁ ਹੈ ਕਉਤਕ ਕਹਾਵੈ ਜੀ ।
कासटि मै अगनि अगनि मै कासटि है अति असचरजु है कउतक कहावै जी ।

यथा काष्ठगृहाणि अग्निः अग्निः च तस्मिन् काष्ठं दहति; अद्भुतघटना अस्ति। विचित्रं चक्षुषी इत्यपि कथ्यते ।

ਸਤਿਗੁਰ ਮੈ ਸਬਦ ਸਬਦ ਮੈ ਸਤਿਗੁਰ ਹੈ ਨਿਰਗੁਨ ਗਿਆਨ ਧਿਆਨ ਸਮਝਾਵੈ ਜੀ ।੫੩੪।
सतिगुर मै सबद सबद मै सतिगुर है निरगुन गिआन धिआन समझावै जी ।५३४।

तथा भगवतः नाम सच्चे गुरवे वसति सच्चे गुरुः तस्य (भगव) नाम्नि वसति। सत्यगुरुतः ज्ञानं प्राप्तस्य ध्यायमानस्य ब्रह्मदेवस्य रहस्यं स एव अवगन्तुं शक्नोति। (५३४) ९.