चन्द्रस्य सान्निध्येन राहुः सूर्यं भक्षयितुं न शक्नोति, किन्तु यदा सूर्यः चन्द्रात् निगूहति तदा सूर्यग्रहणं भवति। (अत्र सोमः आर्यपुरुषस्य प्रतीकः यस्य सङ्गमे माया उष्णस्वभावं सूर्यं न भक्षयति)।
पूर्वपश्चिमयोः क्रमशः सूर्यचन्द्रयोः दिशः । अमावस्यादिनात् द्वौ दिवसौ परं यदा पश्चिमे चन्द्रः दृश्यमानः भवति तदा सर्वे तस्मै नमस्कारं कुर्वन्ति (भारतीयपरम्परानुसारम्)। परन्तु पूर्णिमादिने पूर्वदिशि चन्द्रोदयः न च ecl
अग्निः काष्ठे दीर्घकालं यावत् निगूढः तिष्ठति परन्तु काष्ठः अग्निं स्पृशति एव सः दहति (अत्र अग्निः नीचपापस्य प्रतीकः अस्ति यदा तु शीतलचित्तः काष्ठः ईश्वरभयशीलः इति दर्शितः)।
तथा दुष्टचित्तानां स्वार्थिनां सङ्गतिं कृत्वा दुःखं दुःखं च भवितुमर्हति परन्तु गुरुप्रधानानाम् सङ्गतिं कृत्वा मोक्षं प्राप्नोति। (२९६) ९.