चतुर्जातीयेषु (ब्राह्मण, खत्री इत्यादिषु) गुरुचेतनानां कृते भगवतः अद्भुतमृतसदृशं नाम इव अद्भुतं किमपि उपलब्धं नास्ति। षड्दार्शनिकशास्त्रेषु अपि दिव्यरदस्य महिमा भव्यता च नास्ति
गुरुचेतनानां यः निधिः वर्तते सः वेदशास्त्रसिमृतिषु न लभ्यते। गुरुवचनस्य परिणामेण तेषां सह यः रागः उपलभ्यते सः कस्मिन् अपि सङ्गीतविधौ न लभ्यते।
गुरुचेतनाः यः आनन्दं लभते सः एतावत् अद्भुतः यत् सः कस्मिन् अपि प्रकारे भोजने न लभ्यते । आनन्दगन्धः यत् ते भुञ्जते सः अन्यस्मिन् गन्धरूपेण न लभ्यते ।
गुरुचेतनजनाः यत् नामरूपस्य अमृतस्य आनन्दं लभन्ते तत् क्रमशः शीतलेन उष्णेन वा उष्णशीतस्थितीनां शान्तिं वा निवारयितुं वा सर्वेभ्यः आरामेभ्यः परं भवति। उष्णशीतलपरिस्थितयः परिवर्तन्ते एव परन्तु नाम अमृतस्य रसः रेम