कवित सवैय भाई गुरुदासः

पुटः - 185


ਚਤੁਰ ਬਰਨ ਮੈ ਨ ਪਾਈਐ ਬਰਨ ਤੇਸੋ ਖਟ ਦਰਸਨ ਮੈ ਨ ਦਰਸਨ ਜੋਤਿ ਹੈ ।
चतुर बरन मै न पाईऐ बरन तेसो खट दरसन मै न दरसन जोति है ।

चतुर्जातीयेषु (ब्राह्मण, खत्री इत्यादिषु) गुरुचेतनानां कृते भगवतः अद्भुतमृतसदृशं नाम इव अद्भुतं किमपि उपलब्धं नास्ति। षड्दार्शनिकशास्त्रेषु अपि दिव्यरदस्य महिमा भव्यता च नास्ति

ਸਿੰਮ੍ਰਿਤਿ ਪੁਰਾਨ ਬੇਦ ਸਾਸਤ੍ਰ ਸਮਾਨਿ ਖਾਨ ਰਾਗ ਨਾਦ ਬਾਦ ਮੈ ਨ ਸਬਦ ਉਦੋਤ ਹੈ ।
सिंम्रिति पुरान बेद सासत्र समानि खान राग नाद बाद मै न सबद उदोत है ।

गुरुचेतनानां यः निधिः वर्तते सः वेदशास्त्रसिमृतिषु न लभ्यते। गुरुवचनस्य परिणामेण तेषां सह यः रागः उपलभ्यते सः कस्मिन् अपि सङ्गीतविधौ न लभ्यते।

ਨਾਨਾ ਬਿੰਜਨਾਦਿ ਸ੍ਵਾਦ ਅੰਤਰਿ ਨ ਪ੍ਰੇਮ ਰਸ ਸਕਲ ਸੁਗੰਧ ਮੈ ਨ ਗੰਧਿ ਸੰਧਿ ਹੋਤ ਹੈ ।
नाना बिंजनादि स्वाद अंतरि न प्रेम रस सकल सुगंध मै न गंधि संधि होत है ।

गुरुचेतनाः यः आनन्दं लभते सः एतावत् अद्भुतः यत् सः कस्मिन् अपि प्रकारे भोजने न लभ्यते । आनन्दगन्धः यत् ते भुञ्जते सः अन्यस्मिन् गन्धरूपेण न लभ्यते ।

ਉਸਨ ਸੀਤਲਤਾ ਸਪਰਸ ਅਪਰਸ ਨ ਗਰਮੁਖ ਸੁਖ ਫਲ ਤੁਲਿ ਓਤ ਪੋਤ ਹੈ ।੧੮੫।
उसन सीतलता सपरस अपरस न गरमुख सुख फल तुलि ओत पोत है ।१८५।

गुरुचेतनजनाः यत् नामरूपस्य अमृतस्य आनन्दं लभन्ते तत् क्रमशः शीतलेन उष्णेन वा उष्णशीतस्थितीनां शान्तिं वा निवारयितुं वा सर्वेभ्यः आरामेभ्यः परं भवति। उष्णशीतलपरिस्थितयः परिवर्तन्ते एव परन्तु नाम अमृतस्य रसः रेम