कवित सवैय भाई गुरुदासः

पुटः - 464


ਜਉ ਕੋਊ ਮਵਾਸ ਸਾਧਿ ਭੂਮੀਆ ਮਿਲਾਵੈ ਆਨਿ ਤਾ ਪਰਿ ਪ੍ਰਸੰਨ ਹੋਤ ਨਿਰਖ ਨਰਿੰਦ ਜੀ ।
जउ कोऊ मवास साधि भूमीआ मिलावै आनि ता परि प्रसंन होत निरख नरिंद जी ।

यदि वीरः योद्धा विद्रोही भूमिस्वामीं पराजय्य राज्ञः रक्षणे आनयति तर्हि राजा तं सुखात् पुरस्कृत्य वैभवं प्रयच्छति ।

ਜਉ ਕੋਊ ਨ੍ਰਿਪਤਿ ਭ੍ਰਿਤਿ ਭਾਗਿ ਭੂਮੀਆ ਪੈ ਜਾਇ ਧਾਇ ਮਾਰੈ ਭੂਮੀਆ ਸਹਿਤਿ ਹੀ ਰਜਿੰਦ ਜੀ ।
जउ कोऊ न्रिपति भ्रिति भागि भूमीआ पै जाइ धाइ मारै भूमीआ सहिति ही रजिंद जी ।

परन्तु यदि राज्ञः कश्चन कर्मचारी राज्ञः पलायितः भूत्वा विद्रोही भूमिस्वामी सह सम्मिलितः भवति तर्हि राजा तस्य विरुद्धं अभियानं कृत्वा विद्रोही भूमिस्वामीं अपि च अविश्वासं सेवकं च हन्ति

ਆਨ ਕੋ ਸੇਵਕ ਰਾਜ ਦੁਆਰ ਜਾਇ ਸੋਭਾ ਪਾਵੈ ਸੇਵਕ ਨਰੇਸ ਆਨ ਦੁਆਰ ਜਾਤ ਨਿੰਦ ਜੀ ।
आन को सेवक राज दुआर जाइ सोभा पावै सेवक नरेस आन दुआर जात निंद जी ।

यदि कस्यचित् कर्मचारी राज्ञः शरणं गच्छति तर्हि सः तत्र स्तुतिं अर्जयति । किन्तु राज्ञः सेवकः कस्यचित् समीपं गच्छति चेत् सः सर्वतः निन्दां अर्जयति।

ਤੈਸੇ ਗੁਰਸਿਖ ਆਨ ਅਨਤ ਸਰਨਿ ਗੁਰ ਆਨ ਨ ਸਮਰਥ ਗੁਰਸਿਖ ਪ੍ਰਤਿਬਿੰਦ ਜੀ ।੪੬੪।
तैसे गुरसिख आन अनत सरनि गुर आन न समरथ गुरसिख प्रतिबिंद जी ।४६४।

तथा च यदि कश्चित् देवस्य/देव्याः भक्तः भक्तः शिष्यः इति सच्चिगुरुं समीपम् आगच्छति तर्हि सच्चः गुरुः तं स्वशरणेन आशीर्वादं ददाति, तस्य नामध्याने दीक्षां करोति। परन्तु कोऽपि देवी वा देवी वा कस्यापि भक्तस्य सिक्खस्य शरणं दातुं समर्थः नास्ति