यदि वीरः योद्धा विद्रोही भूमिस्वामीं पराजय्य राज्ञः रक्षणे आनयति तर्हि राजा तं सुखात् पुरस्कृत्य वैभवं प्रयच्छति ।
परन्तु यदि राज्ञः कश्चन कर्मचारी राज्ञः पलायितः भूत्वा विद्रोही भूमिस्वामी सह सम्मिलितः भवति तर्हि राजा तस्य विरुद्धं अभियानं कृत्वा विद्रोही भूमिस्वामीं अपि च अविश्वासं सेवकं च हन्ति
यदि कस्यचित् कर्मचारी राज्ञः शरणं गच्छति तर्हि सः तत्र स्तुतिं अर्जयति । किन्तु राज्ञः सेवकः कस्यचित् समीपं गच्छति चेत् सः सर्वतः निन्दां अर्जयति।
तथा च यदि कश्चित् देवस्य/देव्याः भक्तः भक्तः शिष्यः इति सच्चिगुरुं समीपम् आगच्छति तर्हि सच्चः गुरुः तं स्वशरणेन आशीर्वादं ददाति, तस्य नामध्याने दीक्षां करोति। परन्तु कोऽपि देवी वा देवी वा कस्यापि भक्तस्य सिक्खस्य शरणं दातुं समर्थः नास्ति