कवित सवैय भाई गुरुदासः

पुटः - 61


ਸਬਦ ਸੁਰਤਿ ਲਿਵ ਧਾਵਤ ਬਰਜਿ ਰਾਖੇ ਨਿਹਚਲ ਮਤਿ ਮਨ ਉਨਮਨ ਭੀਨ ਹੈ ।
सबद सुरति लिव धावत बरजि राखे निहचल मति मन उनमन भीन है ।

दिव्यवचने मनः निमग्नः कृत्वा गुरुचेतनः साधकः स्वस्य भ्रमणशीलं मनः ग्रहीतुं समर्थः भवति। तत् तस्य स्मृतिः स्थिरं करोति नाम ध्याने तं उच्चतरं आध्यात्मिकं अवस्थां प्रति उत्थापयति।

ਸਾਗਰ ਲਹਰਿ ਗਤਿ ਆਤਮ ਤਰੰਗ ਰੰਗ ਪਰਮੁਦਭੁਤ ਪਰਮਾਰਥ ਪ੍ਰਬੀਨ ਹੈ ।
सागर लहरि गति आतम तरंग रंग परमुदभुत परमारथ प्रबीन है ।

समुद्रः तरङ्गः च एक एव । तथैव भगवता सह एकत्वेन अनुभविताः आध्यात्मिकतरङ्गाः आश्चर्यजनकाः, गौरवपूर्णतया च अद्वितीयाः भवन्ति । गुरुचेतनजनाः केवलं आध्यात्मिकदशां अवगन्तुं अनुभवितुं च समर्थाः भवन्ति।

ਗੁਰ ਉਪਦੇਸ ਨਿਰਮੋਲਕ ਰਤਨ ਧਨ ਪਰਮ ਨਿਧਾਨ ਗੁਰ ਗਿਆਨ ਲਿਵ ਲੀਨ ਹੈ ।
गुर उपदेस निरमोलक रतन धन परम निधान गुर गिआन लिव लीन है ।

गुरु-उपदेशैः नामनिधि-सदृशं अमूल्यं रत्नम् आप्नोति गुरु-चेतनः। एकदा च तत् प्राप्य नाम सिमरनस्य अभ्यासे लीनः तिष्ठति।

ਸਬਦ ਸੁਰਤਿ ਲਿਵ ਗੁਰ ਸਿਖ ਸੰਧਿ ਮਿਲੇ ਸੋਹੰ ਹੰਸੋ ਏਕਾ ਮੇਕ ਆਪਾ ਆਪੁ ਚੀਨ ਹੈ ।੬੧।
सबद सुरति लिव गुर सिख संधि मिले सोहं हंसो एका मेक आपा आपु चीन है ।६१।

गुरुसिखयोः (शिष्यस्य) सामञ्जस्यपूर्णसंयोगेन सिक्खः स्वस्य मनः परमात्मना सह एकतां प्राप्तुं समर्थं कृत्वा दिव्यवचने स्वस्य मनः संलग्नं करोति। एवं सः यथार्थतया किम् इति ज्ञातुं समर्थः भवति। (६१) ९.