दिव्यवचने मनः निमग्नः कृत्वा गुरुचेतनः साधकः स्वस्य भ्रमणशीलं मनः ग्रहीतुं समर्थः भवति। तत् तस्य स्मृतिः स्थिरं करोति नाम ध्याने तं उच्चतरं आध्यात्मिकं अवस्थां प्रति उत्थापयति।
समुद्रः तरङ्गः च एक एव । तथैव भगवता सह एकत्वेन अनुभविताः आध्यात्मिकतरङ्गाः आश्चर्यजनकाः, गौरवपूर्णतया च अद्वितीयाः भवन्ति । गुरुचेतनजनाः केवलं आध्यात्मिकदशां अवगन्तुं अनुभवितुं च समर्थाः भवन्ति।
गुरु-उपदेशैः नामनिधि-सदृशं अमूल्यं रत्नम् आप्नोति गुरु-चेतनः। एकदा च तत् प्राप्य नाम सिमरनस्य अभ्यासे लीनः तिष्ठति।
गुरुसिखयोः (शिष्यस्य) सामञ्जस्यपूर्णसंयोगेन सिक्खः स्वस्य मनः परमात्मना सह एकतां प्राप्तुं समर्थं कृत्वा दिव्यवचने स्वस्य मनः संलग्नं करोति। एवं सः यथार्थतया किम् इति ज्ञातुं समर्थः भवति। (६१) ९.