यदि वयं मन्यामहे यत् अस्माकं नेत्रेभ्यः प्रकृतेः सौन्दर्यं पश्यामः, तर्हि यस्य नेत्रहीनः अन्धः, तस्यैव तमाशां किमर्थं न भोक्तुं शक्नोति?
यदि वयं मन्यामहे यत् वयं जिह्वाकारणात् मधुरं वचनं वदामः तर्हि जिह्वा अक्षुण्णः मूकः किमर्थम् एतानि वचनानि वक्तुं न शक्नोति?
यदि वयं कर्णकारणात् मधुरं सङ्गीतं शृणोमः इति स्वीकुर्मः तर्हि बधिरः कर्णानि अक्षुण्णं कृत्वा किमर्थं न श्रोतुं शक्नोति?
वस्तुतः नेत्रजिह्वाकर्णयोः स्वकीया शक्तिः नास्ति । केवलं चैतन्यस्य शब्दैः सह संयोगः एव अस्मान् यत् पश्यामः, वदामः, शृणोमः, तस्य आनन्दं प्राप्तुं वा समर्थयितुं वा शक्नोति । अनिर्वचनीयेश्वरस्य ज्ञानाय चैतदम् । चैतन्यं लीनयन्