कवित सवैय भाई गुरुदासः

पुटः - 114


ਬਿਥਾਵੰਤੇ ਬੈਦ ਰੂਪ ਜਾਚਿਕ ਦਾਤਾਰ ਗਤਿ ਗਾਹਕੈ ਬਿਆਪਾਰੀ ਹੋਇ ਮਾਤ ਪਿਤਾ ਪੂਤ ਕਉ ।
बिथावंते बैद रूप जाचिक दातार गति गाहकै बिआपारी होइ मात पिता पूत कउ ।

चिन्तितज्ञानयुक्ताः गुरसिखाः सर्वा साहाय्यं आवश्यकतावशात् कल्याणकार्यरूपेण प्रसारयन्ति, यथा औषधचिकित्सकः रोगी, दाता भिक्षुकस्य, व्यापारी ग्राहकस्य, मातापितरौ च स्वपुत्रस्य कृते करोति

ਨਾਰ ਭਿਰਤਾਰ ਬਿਧਿ ਮਿਤ੍ਰ ਮਿਤ੍ਰਤਾਈ ਰੂਪ ਸੁਜਨ ਕੁਟੰਬ ਸਖਾ ਭਾਇ ਚਾਇ ਸੂਤ ਕਉ ।
नार भिरतार बिधि मित्र मित्रताई रूप सुजन कुटंब सखा भाइ चाइ सूत कउ ।

परोपकाररूपेण भगवतः नामभोजकाः दुःखितान् जनान् सान्त्वनां दातुं प्राप्नुवन्ति ते दुःखितायाः भार्यायाः पतिः अथवा विपरीतम्, मित्राणां मित्राणां अन्येषां प्रियजनानाम् परिभाषितनैतिकसंहितानुसारम्।

ਲੋਗਨ ਮੈ ਲੋਗਾਚਾਰ ਬੇਦ ਕੈ ਬੇਦ ਬੀਚਾਰ ਗਿਆਨ ਗੁਰ ਏਕੰਕਾਰ ਅਵਧੂਤ ਅਵਧੂਤ ਕਉ ।
लोगन मै लोगाचार बेद कै बेद बीचार गिआन गुर एकंकार अवधूत अवधूत कउ ।

गुरुबुद्ध्या धन्याः सिक्खाः भगवतः परमं ज्ञानं प्राप्य सामान्यमर्त्यैः सह तेषु एकत्वेन बुद्धिमान् बुद्धिमान् च इति विद्वान् सङ्ग्रहे मिलन्ति। ते संन्यासीन् संन्यासिनः इति उपसर्पन्ति।

ਬਿਰਲੋ ਬਿਬੇਕੀ ਜਨ ਪਰਉਪਕਾਰ ਹੇਤਿ ਮਿਲਤ ਸਲਿਲ ਗਤਿ ਰੰਗ ਸ੍ਰਬੰਗ ਭੂਤ ਕਉ ।੧੧੪।
बिरलो बिबेकी जन परउपकार हेति मिलत सलिल गति रंग स्रबंग भूत कउ ।११४।

एतादृशः तर्कशीलः ज्ञानी च सिक्खः अतीव दुर्लभः यः परोपकारार्थं जलवत् विनयशीलः भूत्वा सर्वसंप्रदायस्य जनानां सह एकीभवति। (११४) ९.