कवित सवैय भाई गुरुदासः

पुटः - 241


ਆਦਿ ਹੀ ਅਧਾਨ ਬਿਖੈ ਹੋਇ ਨਿਰਮਾਨ ਪ੍ਰਾਣੀ ਮਾਸ ਦਸ ਗਨਤ ਹੀ ਗਨਤ ਬਿਹਾਤ ਹੈ ।
आदि ही अधान बिखै होइ निरमान प्राणी मास दस गनत ही गनत बिहात है ।

एकं मानवरूपं प्रथमं मातुः गर्भे निर्मितं भवति तथा च गर्भधारणस्य दशमासस्य अवधिः केवलं भूमिकाद्वारा;

ਜਨਮਤ ਸੁਤ ਸਭ ਕੁਟੰਬ ਅਨੰਦ ਮਈ ਬਾਲ ਬੁਧਿ ਗਨਤ ਬਿਤੀਤ ਨਿਸਿ ਪ੍ਰਾਤ ਹੈ ।
जनमत सुत सभ कुटंब अनंद मई बाल बुधि गनत बितीत निसि प्रात है ।

पुत्रजन्मना समस्तं कुटुम्बं रमते। तस्य बाल्यकालस्य शैशवस्य च विनोदस्य, विनोदस्य च दिवसाः सर्वेषां 'तस्य प्रहसनस्य आनन्दं लभन्ते' एव गच्छन्ति।

ਪਢਤ ਬਿਹਾਵੀਅਤ ਜੋਬਨ ਮੈ ਭੋਗ ਬਿਖੈ ਬਨਜ ਬਿਉਹਾਰ ਕੇ ਬਿਥਾਰ ਲਪਟਾਤ ਹੈ ।
पढत बिहावीअत जोबन मै भोग बिखै बनज बिउहार के बिथार लपटात है ।

ततः सः अध्ययनं करोति, विवाहं करोति, यौवनस्य भोगेषु उलझति, स्वव्यापारादिलौकिकं लौकिकं कार्याणि पश्यति ।

ਬਢਤਾ ਬਿਆਜ ਕਾਜ ਗਨਤ ਅਵਧ ਬੀਤੀ ਗੁਰ ਉਪਦੇਸ ਬਿਨੁ ਜਮਪੁਰ ਜਾਤ ਹੈ ।੨੪੧।
बढता बिआज काज गनत अवध बीती गुर उपदेस बिनु जमपुर जात है ।२४१।

एवं लौकिककार्येषु प्रवृत्तः जीवनं यापयति । फलतः तस्य सर्वेषु दुष्कृतेषु, पूर्वजन्मस्य सूक्ष्मानुभूतिषु च रुचिः वर्धते । तथा च सः स्वनिवासं प्रति गच्छति in.-परलोकं हस्तेषु दीक्षा/अभिषेकं न प्राप्य ओ