एकं मानवरूपं प्रथमं मातुः गर्भे निर्मितं भवति तथा च गर्भधारणस्य दशमासस्य अवधिः केवलं भूमिकाद्वारा;
पुत्रजन्मना समस्तं कुटुम्बं रमते। तस्य बाल्यकालस्य शैशवस्य च विनोदस्य, विनोदस्य च दिवसाः सर्वेषां 'तस्य प्रहसनस्य आनन्दं लभन्ते' एव गच्छन्ति।
ततः सः अध्ययनं करोति, विवाहं करोति, यौवनस्य भोगेषु उलझति, स्वव्यापारादिलौकिकं लौकिकं कार्याणि पश्यति ।
एवं लौकिककार्येषु प्रवृत्तः जीवनं यापयति । फलतः तस्य सर्वेषु दुष्कृतेषु, पूर्वजन्मस्य सूक्ष्मानुभूतिषु च रुचिः वर्धते । तथा च सः स्वनिवासं प्रति गच्छति in.-परलोकं हस्तेषु दीक्षा/अभिषेकं न प्राप्य ओ