कवित सवैय भाई गुरुदासः

पुटः - 528


ਤੋ ਸੋ ਨ ਨਾਥੁ ਅਨਾਥ ਨ ਮੋ ਸਰਿ ਤੋ ਸੋ ਨ ਦਾਨੀ ਨ ਮੋ ਸੋ ਭਿਖਾਰੀ ।
तो सो न नाथु अनाथ न मो सरि तो सो न दानी न मो सो भिखारी ।

हे सच्चे गुरु ! भवद्विधः कोऽपि स्वामी नास्ति। किन्तु मम इव आश्रितः कोऽपि नास्ति। भवद्विधो महान् दाता नास्ति न च मम सदृशो भिक्षुकः ।

ਮੋ ਸੋ ਨ ਦੀਨ ਦਇਆਲੁ ਨ ਤੋ ਸਰਿ ਮੋ ਸੋ ਅਗਿਆਨੁ ਨ ਤੋ ਸੋ ਬਿਚਾਰੀ ।
मो सो न दीन दइआलु न तो सरि मो सो अगिआनु न तो सो बिचारी ।

न कश्चित् मम इव कृपणः अस्ति किन्तु भवद् इव कृपालुः कोऽपि नास्ति। न कश्चित् मम इव अज्ञानी अस्ति किन्तु भवद्विधः ज्ञानी कोऽपि नास्ति।

ਮੋ ਸੋ ਨ ਪਤਤਿ ਨ ਪਾਵਨ ਤੋ ਸਰਿ ਮੋ ਸੋ ਬਿਕਾਰੀ ਨ ਤੋ ਸੋ ਉਪਕਾਰੀ ।
मो सो न पतति न पावन तो सरि मो सो बिकारी न तो सो उपकारी ।

न कश्चित् मम सदृशः कर्मकर्मणि नीचः पतितः। न तु भवद्भिः इव कश्चित् शुद्धिं कर्तुं शक्नोति कश्चित् । न मम इव पापः कश्चित् भवद् यथाशक्ति भद्रं कर्तुं शक्नोति।

ਮੇਰੇ ਹੈ ਅਵਗੁਨ ਤੂ ਗੁਨ ਸਾਗਰ ਜਾਤ ਰਸਾਤਲ ਓਟ ਤਿਹਾਰੀ ।੫੨੮।
मेरे है अवगुन तू गुन सागर जात रसातल ओट तिहारी ।५२८।

दोषादोषपूर्णोऽस्मि तु गुणाब्धिः | त्वं मम नरकमार्गे मम शरणम् असि। (५२८) ९.