हे सच्चे गुरु ! भवद्विधः कोऽपि स्वामी नास्ति। किन्तु मम इव आश्रितः कोऽपि नास्ति। भवद्विधो महान् दाता नास्ति न च मम सदृशो भिक्षुकः ।
न कश्चित् मम इव कृपणः अस्ति किन्तु भवद् इव कृपालुः कोऽपि नास्ति। न कश्चित् मम इव अज्ञानी अस्ति किन्तु भवद्विधः ज्ञानी कोऽपि नास्ति।
न कश्चित् मम सदृशः कर्मकर्मणि नीचः पतितः। न तु भवद्भिः इव कश्चित् शुद्धिं कर्तुं शक्नोति कश्चित् । न मम इव पापः कश्चित् भवद् यथाशक्ति भद्रं कर्तुं शक्नोति।
दोषादोषपूर्णोऽस्मि तु गुणाब्धिः | त्वं मम नरकमार्गे मम शरणम् असि। (५२८) ९.