कवित सवैय भाई गुरुदासः

पुटः - 618


ਜੈਸੇ ਤਉ ਨਰਿੰਦ ਚੜ੍ਹਿ ਬੈਠਤ ਪ੍ਰਯੰਕ ਪਰ ਚਾਰੋ ਖੂਟ ਸੈ ਦਰਬ ਦੇਤ ਆਨਿ ਆਨਿ ਕੈ ।
जैसे तउ नरिंद चढ़ि बैठत प्रयंक पर चारो खूट सै दरब देत आनि आनि कै ।

यथा राजा आगत्य सिंहासने उपविष्टे सति सर्वतः जनाः स्वसमस्याभिः याचनाभिः नैवेद्यैः वा तस्य समीपं आगच्छन्ति।

ਕਾਹੂ ਕਉ ਰਿਸਾਇ ਆਗਯਾ ਕਰਤ ਜਉ ਮਾਰਬੇ ਕੀ ਤਾਤਕਾਲ ਮਾਰਿ ਡਾਰੀਅਤ ਪ੍ਰਾਨ ਹਾਨ ਕੈ ।
काहू कउ रिसाइ आगया करत जउ मारबे की तातकाल मारि डारीअत प्रान हान कै ।

यदि च राजा क्रुद्धः अपराधिनः वधम् आज्ञापयति तर्हि सः व्यक्तिः सद्यः एव वधः भवति।

ਕਾਹੂ ਕਉ ਪ੍ਰਸੰਨ ਹ੍ਵੈ ਦਿਖਾਵਤ ਹੈ ਲਾਖ ਕੋਟਿ ਤੁਰਤ ਭੰਡਾਰੀ ਗਨ ਦੇਤਿ ਆਨ ਮਾਨਿ ਕੈ ।
काहू कउ प्रसंन ह्वै दिखावत है लाख कोटि तुरत भंडारी गन देति आन मानि कै ।

तथा च केनचित् आर्येन सद्गुणेन च प्रसन्नः सन् सम्मानितव्यक्तिं कोटिरूप्यकाणि दातुं आदेशं ददाति, कोषाध्यक्षः आदेशं पालयित्वा तत्क्षणमेव आवश्यकं धनं आनयति।

ਤੈਸੇ ਦੇਤ ਲੇਤ ਹੇਤ ਨੇਤ ਕੈ ਬ੍ਰਹਮਗਯਾਨੀ ਲੇਪ ਨ ਲਿਪਤ ਹੈ ਬ੍ਰਹਮਗਯਾਨ ਸਯਾਨ ਕੈ ।੬੧੮।
तैसे देत लेत हेत नेत कै ब्रहमगयानी लेप न लिपत है ब्रहमगयान सयान कै ।६१८।

यथा राजा अपराधिनः उदात्तस्य वा न्यायं कुर्वन् निष्पक्षः तिष्ठति तथा प्रबुद्धः मनुष्यस्य सर्वेषां आरामानाम्, क्लेशानां च कारणं सर्वशक्तिमान् ईश्वरं अनुभवति, सः स्वयमेव एतेभ्यः दूरं तिष्ठति एल