यथा राजा आगत्य सिंहासने उपविष्टे सति सर्वतः जनाः स्वसमस्याभिः याचनाभिः नैवेद्यैः वा तस्य समीपं आगच्छन्ति।
यदि च राजा क्रुद्धः अपराधिनः वधम् आज्ञापयति तर्हि सः व्यक्तिः सद्यः एव वधः भवति।
तथा च केनचित् आर्येन सद्गुणेन च प्रसन्नः सन् सम्मानितव्यक्तिं कोटिरूप्यकाणि दातुं आदेशं ददाति, कोषाध्यक्षः आदेशं पालयित्वा तत्क्षणमेव आवश्यकं धनं आनयति।
यथा राजा अपराधिनः उदात्तस्य वा न्यायं कुर्वन् निष्पक्षः तिष्ठति तथा प्रबुद्धः मनुष्यस्य सर्वेषां आरामानाम्, क्लेशानां च कारणं सर्वशक्तिमान् ईश्वरं अनुभवति, सः स्वयमेव एतेभ्यः दूरं तिष्ठति एल