कवित सवैय भाई गुरुदासः

पुटः - 312


ਜੈਸੇ ਤਉ ਬਸਨ ਅੰਗ ਸੰਗ ਮਿਲਿ ਹੁਇ ਮਲੀਨ ਸਲਿਲ ਸਾਬੁਨ ਮਿਲਿ ਨਿਰਮਲ ਹੋਤ ਹੈ ।
जैसे तउ बसन अंग संग मिलि हुइ मलीन सलिल साबुन मिलि निरमल होत है ।

यथा वस्त्राणि शरीरस्पर्शात् मलिनाः भवन्ति परन्तु जलसाबुनेन शुद्धाः प्रक्षालिताः भवन्ति

ਜੈਸੇ ਤਉ ਸਰੋਵਰ ਸਿਵਾਲ ਕੈ ਅਛਾਦਿਓ ਜਲੁ ਝੋਲਿ ਪੀਏ ਨਿਰਮਲ ਦੇਖੀਐ ਅਛੋਤ ਹੈ ।
जैसे तउ सरोवर सिवाल कै अछादिओ जलु झोलि पीए निरमल देखीऐ अछोत है ।

यथा तडागस्य जलं शैवालस्य कृशपटलेन, पातितपत्रैः च आवृतं भवति, परन्तु पटलं हस्तेन पार्श्वे कृत्वा शुद्धं पेयजलं दृश्यते

ਜੈਸੇ ਨਿਸ ਅੰਧਕਾਰ ਤਾਰਕਾ ਚਮਤਕਾਰ ਹੋਤ ਉਜੀਆਰੋ ਦਿਨਕਰ ਕੇ ਉਦੋਤ ਹੈ ।
जैसे निस अंधकार तारका चमतकार होत उजीआरो दिनकर के उदोत है ।

यथा नक्षत्राणां स्फुरणा अपि कृष्णा भवति परन्तु उदयमानेन सूर्यप्रकाशः सर्वत्र प्रसरति।

ਤੈਸੇ ਮਾਇਆ ਮੋਹ ਭ੍ਰਮ ਹੋਤ ਹੈ ਮਲੀਨ ਮਤਿ ਸਤਿਗੁਰ ਗਿਆਨ ਧਿਆਨ ਜਗਮਗ ਜੋਤਿ ਹੈ ।੩੧੨।
तैसे माइआ मोह भ्रम होत है मलीन मति सतिगुर गिआन धिआन जगमग जोति है ।३१२।

तथा माया प्रेम मनः सुलति। सत्यगुरुशिक्षणैः तु तस्य चिन्तनेन च दीप्तिमत् भवति। (३१२) ९.