सत्यगुरुप्रवचनं श्रुत्वा गुरुचेतनशिष्यस्य अज्ञानं दूरं भवति। ततः सः गुरुवचनानां रागाणां, अप्रहतसङ्गीतस्य दिव्यगूढधुनानां च समागमेन लीनः भवति, नित्यं दशमे द्वारे वाद्यमानः भवति।
सर्वेषां भोगानां निधिगृहं भगवतः नाम पठन् भट्टीसदृशात् दशमद्वारात् अमृतस्य निरन्तरप्रवाहः भवति।
गुरुवचनं सर्वं ज्ञानं प्रभवति। मनसि तस्य स्थापनेन गुरुप्रधानः पुरुषः दशदिक्षु भ्रमणं त्यक्त्वा ईश्वरप्रधानस्य मनसः प्रति जागरूकताम् आप्नोति।
गुरुवचनेन सह एकः भूत्वा गुरुप्रधानः मोक्षं प्राप्नोति। दिव्यं ज्योतिस्तस्मिन् दीप्तं विकिरणं च ततः ।। (२८३) ९.