कवित सवैय भाई गुरुदासः

पुटः - 283


ਸ੍ਰੀ ਗੁਰ ਸਬਦ ਸੁਨਿ ਸ੍ਰਵਨ ਕਪਾਟ ਖੁਲੇ ਨਾਦੈ ਮਿਲਿ ਨਾਦ ਅਨਹਦ ਲਿਵ ਲਾਈ ਹੈ ।
स्री गुर सबद सुनि स्रवन कपाट खुले नादै मिलि नाद अनहद लिव लाई है ।

सत्यगुरुप्रवचनं श्रुत्वा गुरुचेतनशिष्यस्य अज्ञानं दूरं भवति। ततः सः गुरुवचनानां रागाणां, अप्रहतसङ्गीतस्य दिव्यगूढधुनानां च समागमेन लीनः भवति, नित्यं दशमे द्वारे वाद्यमानः भवति।

ਗਾਵਤ ਸਬਦ ਰਸੁ ਰਸਨਾ ਰਸਾਇਨ ਕੈ ਨਿਝਰ ਅਪਾਰ ਧਾਰ ਭਾਠੀ ਕੈ ਚੁਆਈ ਹੈ ।
गावत सबद रसु रसना रसाइन कै निझर अपार धार भाठी कै चुआई है ।

सर्वेषां भोगानां निधिगृहं भगवतः नाम पठन् भट्टीसदृशात् दशमद्वारात् अमृतस्य निरन्तरप्रवाहः भवति।

ਹਿਰਦੈ ਨਿਵਾਸ ਗੁਰ ਸਬਦ ਨਿਧਾਨ ਗਿਆਨ ਧਾਵਤ ਬਰਜਿ ਉਨਮਨਿ ਸੁਧਿ ਪਾਈ ਹੈ ।
हिरदै निवास गुर सबद निधान गिआन धावत बरजि उनमनि सुधि पाई है ।

गुरुवचनं सर्वं ज्ञानं प्रभवति। मनसि तस्य स्थापनेन गुरुप्रधानः पुरुषः दशदिक्षु भ्रमणं त्यक्त्वा ईश्वरप्रधानस्य मनसः प्रति जागरूकताम् आप्नोति।

ਸਬਦ ਅਵੇਸ ਪਰਮਾਰਥ ਪ੍ਰਵੇਸ ਧਾਰਿ ਦਿਬਿ ਦੇਹ ਦਿਬਿ ਜੋਤਿ ਪ੍ਰਗਟ ਦਿਖਾਈ ਹੈ ।੨੮੩।
सबद अवेस परमारथ प्रवेस धारि दिबि देह दिबि जोति प्रगट दिखाई है ।२८३।

गुरुवचनेन सह एकः भूत्वा गुरुप्रधानः मोक्षं प्राप्नोति। दिव्यं ज्योतिस्तस्मिन् दीप्तं विकिरणं च ततः ।। (२८३) ९.