कोटिकोटिसौन्दर्यस्य, रूपस्य, वर्णस्य, वैभवस्य, वैभवस्य च निधिगृहाणां, तेजस्वीप्रकाशानां उपस्थितिः अस्ति चेदपि;
राज्यानां, नियमानाम्, भव्यतायाः, वैभवस्य, आरामस्य, शान्तिस्य च दर्शनं;
सङ्गीतस्य कोटि-कोटि-धुनानां, धुनानां च उपस्थितेः अभावेऽपि, शास्त्रीयज्ञानस्य, भोगानां, रसानां च वासः, वुफः च इव एकीकृताः,
एते सर्वे महिमा अल्पाः एव सन्ति। गुरुवचनेषु एकदा चैतन्यस्य विलीनीकरणस्य महिमा, सच्चिदानन्दगुरुस्य एकदृष्टिः, ललितदृष्टिः च व्यञ्जनात् परा अस्ति। तस्मै नमस्कारान् मुहुर्मुहुः। (२६५) ९.