कवित सवैय भाई गुरुदासः

पुटः - 265


ਕੋਟਨਿ ਕੋਟਾਨਿ ਛਬਿ ਰੂਪ ਰੰਗ ਸੋਭਾ ਨਿਧਿ ਕੋਟਨਿ ਕੋਟਾਨਿ ਕੋਟਿ ਜਗਮਗ ਜੋਤਿ ਕੈ ।
कोटनि कोटानि छबि रूप रंग सोभा निधि कोटनि कोटानि कोटि जगमग जोति कै ।

कोटिकोटिसौन्दर्यस्य, रूपस्य, वर्णस्य, वैभवस्य, वैभवस्य च निधिगृहाणां, तेजस्वीप्रकाशानां उपस्थितिः अस्ति चेदपि;

ਕੋਟਨਿ ਕੋਟਾਨਿ ਰਾਜ ਭਾਗ ਪ੍ਰਭਤਾ ਪ੍ਰਤਾਪੁ ਕੋਟਨਿ ਕੋਟਾਨਿ ਸੁਖ ਅਨੰਦ ਉਦੋਤ ਕੈ ।
कोटनि कोटानि राज भाग प्रभता प्रतापु कोटनि कोटानि सुख अनंद उदोत कै ।

राज्यानां, नियमानाम्, भव्यतायाः, वैभवस्य, आरामस्य, शान्तिस्य च दर्शनं;

ਕੋਟਨਿ ਕੋਟਾਨਿ ਰਾਗ ਨਾਦਿ ਬਾਦ ਗਿਆਨ ਗੁਨ ਕੋਟਨਿ ਕੋਟਾਨਿ ਜੋਗ ਭੋਗ ਓਤ ਪੋਤਿ ਕੈ ।
कोटनि कोटानि राग नादि बाद गिआन गुन कोटनि कोटानि जोग भोग ओत पोति कै ।

सङ्गीतस्य कोटि-कोटि-धुनानां, धुनानां च उपस्थितेः अभावेऽपि, शास्त्रीयज्ञानस्य, भोगानां, रसानां च वासः, वुफः च इव एकीकृताः,

ਕੋਟਨਿ ਕੋਟਾਨਿ ਤਿਲ ਮਹਿਮਾ ਅਗਾਧਿ ਬੋਧਿ ਨਮੋ ਨਮੋ ਦ੍ਰਿਸਟਿ ਦਰਸ ਸਬਦ ਸ੍ਰੋਤ ਕੈ ।੨੬੫।
कोटनि कोटानि तिल महिमा अगाधि बोधि नमो नमो द्रिसटि दरस सबद स्रोत कै ।२६५।

एते सर्वे महिमा अल्पाः एव सन्ति। गुरुवचनेषु एकदा चैतन्यस्य विलीनीकरणस्य महिमा, सच्चिदानन्दगुरुस्य एकदृष्टिः, ललितदृष्टिः च व्यञ्जनात् परा अस्ति। तस्मै नमस्कारान् मुहुर्मुहुः। (२६५) ९.