यदा दर्शनं पवित्रजनसङ्घस्य उपरि अवलम्बते तदा तस्य चैतन्यं भगवता सह सक्तं भवति । स एव दृष्टिः स्वेच्छायुक्तानां जनानां सङ्गमे अपि दुष्टतासु परिणमति।
पवित्रसङ्गमे सत्यगुरुवचनस्य चैतन्यस्य च संयोगेन भगवतः साक्षात्कारः भवति। परन्तु स एव चैतन्यः दुर्प्रतिष्ठितानां सङ्गमे दम्भस्य, असहमतिस्य च कारणं भवति ।
गुरुचेतनानां सङ्गत्या जीवने भोजने च सरलता परमो आशीर्वादः भवति। किन्तु दुर्प्रसिद्धानां स्वार्थिनां सङ्गमे (मांसादीनां) भोजनं दुःखदं दुःखदं च भवति।
आधारप्रज्ञायाः कारणात् स्वेच्छाजनानां सङ्गतिः पुनः पुनः जन्ममरणहेतुः भवति । प्रत्युत गुरुप्रज्ञां स्वीकृत्य पवित्रजनसङ्गतिः मुक्तिकारणं भवति । (१७५) ९.