कवित सवैय भाई गुरुदासः

पुटः - 175


ਸਾਧੁ ਸੰਗਿ ਦ੍ਰਿਸਟਿ ਦਰਸ ਕੈ ਬ੍ਰਹਮ ਧਿਆਨ ਸੋਈ ਤਉ ਅਸਾਧਿ ਸੰਗਿ ਦ੍ਰਿਸਟਿ ਬਿਕਾਰ ਹੈ ।
साधु संगि द्रिसटि दरस कै ब्रहम धिआन सोई तउ असाधि संगि द्रिसटि बिकार है ।

यदा दर्शनं पवित्रजनसङ्घस्य उपरि अवलम्बते तदा तस्य चैतन्यं भगवता सह सक्तं भवति । स एव दृष्टिः स्वेच्छायुक्तानां जनानां सङ्गमे अपि दुष्टतासु परिणमति।

ਸਾਧੁ ਸੰਗਿ ਸਬਦ ਸੁਰਤਿ ਕੈ ਬ੍ਰਹਮ ਗਿਆਨ ਸੋਈ ਤਉ ਅਸਾਧ ਸੰਗਿ ਬਾਦੁ ਅਹੰਕਾਰ ਹੈ ।
साधु संगि सबद सुरति कै ब्रहम गिआन सोई तउ असाध संगि बादु अहंकार है ।

पवित्रसङ्गमे सत्यगुरुवचनस्य चैतन्यस्य च संयोगेन भगवतः साक्षात्कारः भवति। परन्तु स एव चैतन्यः दुर्प्रतिष्ठितानां सङ्गमे दम्भस्य, असहमतिस्य च कारणं भवति ।

ਸਾਧੁ ਸੰਗਿ ਅਸਨ ਬਸਨ ਕੈ ਮਹਾ ਪ੍ਰਸਾਦ ਸੋਈ ਤਉ ਅਸਾਧ ਸੰਗਿ ਬਿਕਮ ਅਹਾਰ ਹੈ ।
साधु संगि असन बसन कै महा प्रसाद सोई तउ असाध संगि बिकम अहार है ।

गुरुचेतनानां सङ्गत्या जीवने भोजने च सरलता परमो आशीर्वादः भवति। किन्तु दुर्प्रसिद्धानां स्वार्थिनां सङ्गमे (मांसादीनां) भोजनं दुःखदं दुःखदं च भवति।

ਦੁਰਮਤਿ ਜਨਮ ਮਰਨ ਹੁਇ ਅਸਾਧ ਸੰਗਿ ਗੁਰਮਤਿ ਸਾਧਸੰਗਿ ਮੁਕਤਿ ਦੁਆਰ ਹੈ ।੧੭੫।
दुरमति जनम मरन हुइ असाध संगि गुरमति साधसंगि मुकति दुआर है ।१७५।

आधारप्रज्ञायाः कारणात् स्वेच्छाजनानां सङ्गतिः पुनः पुनः जन्ममरणहेतुः भवति । प्रत्युत गुरुप्रज्ञां स्वीकृत्य पवित्रजनसङ्गतिः मुक्तिकारणं भवति । (१७५) ९.