कवित सवैय भाई गुरुदासः

पुटः - 412


ਜਉ ਪੈ ਦੇਖਿ ਦੀਪਕ ਪਤੰਗ ਪਛਮ ਨੋ ਤਾਕੈ ਜੀਵਨ ਜਨਮੁ ਕੁਲ ਲਾਛਨ ਲਗਾਵਈ ।
जउ पै देखि दीपक पतंग पछम नो ताकै जीवन जनमु कुल लाछन लगावई ।

यदि पतङ्गः प्रज्वलितं दीपं दृष्ट्वा तस्मात् मुखं विमुखं करोति तर्हि सः स्वजीवनं, जन्म, कुटुम्बं च दूषयति ।

ਜਉ ਪੈ ਨਾਦ ਬਾਦ ਸੁਨਿ ਮ੍ਰਿਗ ਆਨ ਗਿਆਨ ਰਾਚੈ ਪ੍ਰਾਨ ਸੁਖ ਹੁਇ ਸਬਦ ਬੇਧੀ ਨ ਕਹਾਵਈ ।
जउ पै नाद बाद सुनि म्रिग आन गिआन राचै प्रान सुख हुइ सबद बेधी न कहावई ।

वाद्ययन्त्राणां स्वरं श्रुत्वा यदि मृगः तस्य अवहेलनां कृत्वा अन्यस्मिन् विचारे मग्नः भवति तर्हि सः स्वप्राणान् रक्षितुं शक्नोति परन्तु सः घण्डा हेर्हा इत्यस्य सङ्गीतं प्रेम्णा कुटुम्बस्य इति अधिकं ज्ञातुं न शक्यते, (एकं वाद्यं द यस्य शब्दः घ

ਜਉ ਪੈ ਜਲ ਸੈ ਨਿਕਸ ਮੀਨ ਸਰਜੀਵ ਰਹੈ ਸਹੈ ਦੁਖ ਦੂਖਨਿ ਬਿਰਹੁ ਬਿਲਖਾਵਈ ।
जउ पै जल सै निकस मीन सरजीव रहै सहै दुख दूखनि बिरहु बिलखावई ।

यदि मत्स्यः जलाद् बहिः आगत्य जीवति तर्हि तस्याः स्वगोत्रस्य कलङ्कस्य अपमानं सहितुं, कुहूकुहू, प्रियजलात् विरहस्य पीडां च सहितुं प्रवृत्ता भविष्यति

ਸੇਵਾ ਗੁਰ ਗਿਆਨ ਧਿਆਨ ਤਜੈ ਭਜੈ ਦੁਬਿਧਾ ਕਉ ਸੰਗਤ ਮੈ ਗੁਰਮੁਖ ਪਦਵੀ ਨ ਪਾਵਈ ।੪੧੨।
सेवा गुर गिआन धिआन तजै भजै दुबिधा कउ संगत मै गुरमुख पदवी न पावई ।४१२।

तथा च यदि भक्तः सिक्खः सत्यगुरुसेवां, तस्य उपदेशान्, तस्य नामचिन्तनं च परित्यजति, लौकिकदुविधायां लीनः भवति तर्हि सः तदा गुरुस्य पवित्रसङ्घस्य सच्चिदानन्दगुरुस्य आज्ञाकारी शिष्यस्य स्थितिं प्राप्तुं न शक्नोति। (४१२) ९.