दग्धः अङ्गारः हस्ते धारितः कृष्णं करोति परन्तु दहति चेत् धारितः दाहः भवति । (अङ्गारः शीते वा दहने वा समस्याप्रदः भवति)
यथा श्वलेहः संक्रामकः, दंशने असह्यवेदना च जनयति। (कुक्कुराः लेहयन्ति दंशन्ति च उभयम् अपि कष्टप्रदम् अस्ति)।
यथा कलशः शिलायां पातितः सन् भग्नः भवति, तस्य उपरि शिलापातेन अपि भग्नः भवति । (शिला सर्वथा कलशविनाशकः)।
तथा दुष्टबुद्धिभिः सह प्रेमसम्बन्धस्य विकासः। तस्य प्रेम्णं तस्य प्रति असहमतिदर्शनं वा तथैव दुष्टम्। एवं संसारस्य परलोकस्य च दुःखदुःखाभ्यां पलायितुं न शक्यते । (३८८) ९.