कवित सवैय भाई गुरुदासः

पुटः - 388


ਕੋਇਲਾ ਸੀਤਲ ਕਰ ਕਰਤ ਸਿਆਮ ਗਹੇ ਪਰਸ ਤਪਤ ਪਰਦਗਧ ਕਰਤ ਹੈ ।
कोइला सीतल कर करत सिआम गहे परस तपत परदगध करत है ।

दग्धः अङ्गारः हस्ते धारितः कृष्णं करोति परन्तु दहति चेत् धारितः दाहः भवति । (अङ्गारः शीते वा दहने वा समस्याप्रदः भवति)

ਕੂਕਰ ਕੇ ਚਾਟਤ ਕਲੇਵਰਹਿ ਲਾਗੈ ਛੋਤਿ ਕਾਟਤ ਸਰੀਰ ਪੀਰ ਧੀਰ ਨ ਧਰਤ ਹੈ ।
कूकर के चाटत कलेवरहि लागै छोति काटत सरीर पीर धीर न धरत है ।

यथा श्वलेहः संक्रामकः, दंशने असह्यवेदना च जनयति। (कुक्कुराः लेहयन्ति दंशन्ति च उभयम् अपि कष्टप्रदम् अस्ति)।

ਫੂਟਤ ਜਿਉ ਗਾਗਰਿ ਪਰਤ ਹੀ ਪਖਾਨ ਪਰਿ ਪਾਹਨ ਪਰਤਿ ਪੁਨਿ ਗਾਗਰਿ ਹਰਤ ਹੈ ।
फूटत जिउ गागरि परत ही पखान परि पाहन परति पुनि गागरि हरत है ।

यथा कलशः शिलायां पातितः सन् भग्नः भवति, तस्य उपरि शिलापातेन अपि भग्नः भवति । (शिला सर्वथा कलशविनाशकः)।

ਤੈਸੇ ਹੀ ਅਸਾਧ ਸੰਗਿ ਪ੍ਰੀਤ ਹੂ ਬਿਰੋਧ ਬੁਰੋ ਲੋਕ ਪਰਲੋਕ ਦੁਖ ਦੋਖ ਨ ਟਰਤ ਹੈ ।੩੮੮।
तैसे ही असाध संगि प्रीत हू बिरोध बुरो लोक परलोक दुख दोख न टरत है ।३८८।

तथा दुष्टबुद्धिभिः सह प्रेमसम्बन्धस्य विकासः। तस्य प्रेम्णं तस्य प्रति असहमतिदर्शनं वा तथैव दुष्टम्। एवं संसारस्य परलोकस्य च दुःखदुःखाभ्यां पलायितुं न शक्यते । (३८८) ९.