कवित सवैय भाई गुरुदासः

पुटः - 100


ਨਹੀਂ ਦਦਸਾਰ ਪਿਤ ਪਿਤਾਮਾ ਪਰਪਿਤਾਮਾ ਸੁਜਨ ਕੁਟੰਬ ਸੁਤ ਬਾਧਵ ਨ ਭ੍ਰਾਤਾ ਹੈ ।
नहीं ददसार पित पितामा परपितामा सुजन कुटंब सुत बाधव न भ्राता है ।

पितृपदानुक्रमे एकः सम्बन्धः नास्ति; पितामहः, प्रपितामहः वा कुटुम्बस्य, वार्डस्य, भ्राता वा अन्यः कोऽपि पुत्रः वा;

ਨਹੀ ਨਨਸਾਰ ਮਾਤਾ ਪਰਮਾਤਾ ਬਿਰਧਿ ਪਰਮਾਤਾ ਮਾਮੂ ਮਾਮੀ ਮਾਸੀ ਔ ਮੌਸਾ ਬਿਬਿਧ ਬਿਖਾਤਾ ਹੈ ।
नही ननसार माता परमाता बिरधि परमाता मामू मामी मासी औ मौसा बिबिध बिखाता है ।

तथैव कोऽपि सम्बन्धः नास्ति, भवेत् सः माता, पितामही वा प्रपितामही, मातुलः, मातुलः, मातुलः, अन्ये वा मान्यताप्राप्ताः सम्बन्धाः;

ਨਹੀ ਸਸੁਰਾਰ ਸਾਸੁ ਸੁਸਰਾ ਸਾਰੋ ਅਉਸਾਰੀ ਨਹੀ ਬਿਰਤੀਸੁਰ ਮੈ ਜਾਚਿਕ ਨ ਦਾਤਾ ਹੈ ।
नही ससुरार सासु सुसरा सारो अउसारी नही बिरतीसुर मै जाचिक न दाता है ।

तथा च श्वशुरकुटुम्बे श्वश्रूः, भ्राता वा भगिनी वा सम्बन्धः नास्ति; न च तेषां कुलपुरोहितस्य दातृयाचकस्य वा कोऽपि सम्बन्धः।

ਅਸਨ ਬਸਨ ਧਨ ਧਾਮ ਕਾਹੂ ਮੈ ਨ ਦੇਖਿਓ ਜੈਸਾ ਗੁਰਸਿਖ ਸਾਧਸੰਗਤ ਕੋ ਨਾਤਾ ਹੈ ।੧੦੦।
असन बसन धन धाम काहू मै न देखिओ जैसा गुरसिख साधसंगत को नाता है ।१००।

न च स्वभोजनं पेयं च साझां कुर्वतां मित्राणां निकटसहकारिणां च मध्ये कोऽपि सम्बन्धः दृष्टः यथा सिक्खसंगतस्य (सङ्घस्य) सिक्खस्य च सम्बन्धः। (१००) ९.