पितृपदानुक्रमे एकः सम्बन्धः नास्ति; पितामहः, प्रपितामहः वा कुटुम्बस्य, वार्डस्य, भ्राता वा अन्यः कोऽपि पुत्रः वा;
तथैव कोऽपि सम्बन्धः नास्ति, भवेत् सः माता, पितामही वा प्रपितामही, मातुलः, मातुलः, मातुलः, अन्ये वा मान्यताप्राप्ताः सम्बन्धाः;
तथा च श्वशुरकुटुम्बे श्वश्रूः, भ्राता वा भगिनी वा सम्बन्धः नास्ति; न च तेषां कुलपुरोहितस्य दातृयाचकस्य वा कोऽपि सम्बन्धः।
न च स्वभोजनं पेयं च साझां कुर्वतां मित्राणां निकटसहकारिणां च मध्ये कोऽपि सम्बन्धः दृष्टः यथा सिक्खसंगतस्य (सङ्घस्य) सिक्खस्य च सम्बन्धः। (१००) ९.