सरवान, भक्तः पुत्रः स्वस्य अन्धमातापितरौ प्रेम्णा समर्पणेन च सेवां कृतवान् यत् तस्य जगति यशः, प्रशंसा च अर्जितवती अस्ति।
भगवतः किं विचित्रं नाटकं यत् भगतप्रह्लादः स्वपितुः सेवां कर्तुं स्थाने ईश्वरस्य (राम) नाम न चिन्तयितुं आग्रहं कृत्वा पितुः आज्ञां अवहेलितवान्। हरनकाशं (प्रह्लादस्य पिता) नाशयित्वा प्रह्लादस्य रक्षणं एवं कृतवान्
कथ्यते यत् सुकदेवः मुनिः १२ वर्षाणि यावत् तस्याः गर्भे स्थित्वा मातुः पीडां जनयति स्म, परन्तु जाते सः प्रतिष्ठितः सिद्धः ऋषिः इति लब्धः, तत्काले जाताः सर्वे दिव्येन सह सन्यासीः अभवन् शक्तिः ।
तस्य रहस्यं क्रीडा व्याख्यानात् परं विस्मयकारी च । न कश्चित् ज्ञातुं शक्नोति यत् सः कदा कुत्र च कस्य आशीर्वादं प्राप्स्यति इति दयालुः भविष्यति। (४३६) ९.