कवित सवैय भाई गुरुदासः

पुटः - 436


ਸਰਵਨ ਸੇਵਾ ਕੀਨੀ ਮਾਤਾ ਪਿਤਾ ਕੀ ਬਿਸੇਖ ਤਾ ਤੇ ਗਾਈਅਤ ਜਸ ਜਗਤ ਮੈ ਤਾਹੂ ਕੋ ।
सरवन सेवा कीनी माता पिता की बिसेख ता ते गाईअत जस जगत मै ताहू को ।

सरवान, भक्तः पुत्रः स्वस्य अन्धमातापितरौ प्रेम्णा समर्पणेन च सेवां कृतवान् यत् तस्य जगति यशः, प्रशंसा च अर्जितवती अस्ति।

ਜਨ ਪ੍ਰਹਲਾਦਿ ਆਦਿ ਅੰਤ ਲਉ ਅਵਿਗਿਆ ਕੀਨੀ ਤਾਤ ਘਾਤ ਕਰਿ ਪ੍ਰਭ ਰਾਖਿਓ ਪ੍ਰਨੁ ਵਾਹੂ ਕੋ ।
जन प्रहलादि आदि अंत लउ अविगिआ कीनी तात घात करि प्रभ राखिओ प्रनु वाहू को ।

भगवतः किं विचित्रं नाटकं यत् भगतप्रह्लादः स्वपितुः सेवां कर्तुं स्थाने ईश्वरस्य (राम) नाम न चिन्तयितुं आग्रहं कृत्वा पितुः आज्ञां अवहेलितवान्। हरनकाशं (प्रह्लादस्य पिता) नाशयित्वा प्रह्लादस्य रक्षणं एवं कृतवान्

ਦੁਆਦਸ ਬਰਖ ਸੁਕ ਜਨਨੀ ਦੁਖਤ ਕਰੀ ਸਿਧ ਭਏ ਤਤਖਿਨ ਜਨਮੁ ਹੈ ਜਾਹੂ ਕੋ ।
दुआदस बरख सुक जननी दुखत करी सिध भए ततखिन जनमु है जाहू को ।

कथ्यते यत् सुकदेवः मुनिः १२ वर्षाणि यावत् तस्याः गर्भे स्थित्वा मातुः पीडां जनयति स्म, परन्तु जाते सः प्रतिष्ठितः सिद्धः ऋषिः इति लब्धः, तत्काले जाताः सर्वे दिव्येन सह सन्यासीः अभवन् शक्तिः ।

ਅਕਥ ਕਥਾ ਬਿਸਮ ਜਾਨੀਐ ਨ ਜਾਇ ਕਛੁ ਪਹੁਚੈ ਨ ਗਿਆਨ ਉਨਮਾਨੁ ਆਨ ਕਾਹੂ ਕੋ ।੪੩੬।
अकथ कथा बिसम जानीऐ न जाइ कछु पहुचै न गिआन उनमानु आन काहू को ।४३६।

तस्य रहस्यं क्रीडा व्याख्यानात् परं विस्मयकारी च । न कश्चित् ज्ञातुं शक्नोति यत् सः कदा कुत्र च कस्य आशीर्वादं प्राप्स्यति इति दयालुः भविष्यति। (४३६) ९.