कवित सवैय भाई गुरुदासः

पुटः - 234


ਜੈਸੇ ਮਨੁ ਲਾਗਤ ਹੈ ਲੇਖਕ ਕੋ ਲੇਖੈ ਬਿਖੈ ਹਰਿ ਜਸੁ ਲਿਖਤ ਨ ਤੈਸੋ ਠਹਿਰਾਵਈ ।
जैसे मनु लागत है लेखक को लेखै बिखै हरि जसु लिखत न तैसो ठहिरावई ।

यथा लेखाधिकारिणः मनः नित्यं लौकिककार्याणां लेखानां परिपालने लेखने च व्यस्तं भवति तथा भगवतः पएन्सलेखनं न केन्द्रीक्रियते

ਜੈਸੇ ਮਨ ਬਨਜੁ ਬਿਉਹਾਰ ਕੇ ਬਿਥਾਰ ਬਿਖੈ ਸਬਦ ਸੁਰਤਿ ਅਵਗਾਹਨੁ ਨ ਭਾਵਈ ।
जैसे मन बनजु बिउहार के बिथार बिखै सबद सुरति अवगाहनु न भावई ।

यथा मनः व्यापारे व्यापारे च निमग्नः भवति तथा भगवतः नामध्याने प्रवृत्तः, मग्नः च न रोचते।

ਜੈਸੇ ਮਨੁ ਕਨਿਕ ਅਉ ਕਾਮਨੀ ਸਨੇਹ ਬਿਖੈ ਸਾਧਸੰਗ ਤੈਸੇ ਨੇਹੁ ਪਲ ਨ ਲਗਾਵਈ ।
जैसे मनु कनिक अउ कामनी सनेह बिखै साधसंग तैसे नेहु पल न लगावई ।

यथा पुरुषः सुवर्णेन स्त्रीप्रेमेण च मोहितः भवति तथा पवित्रपुरुषसङ्घस्य कृते तत्प्रकारं प्रेम्णः हृदये क्षणं यावत् न दर्शयति ।

ਮਾਇਆ ਬੰਧ ਧੰਧ ਬਿਖੈ ਆਵਧ ਬਿਹਾਇ ਜਾਇ ਗੁਰ ਉਪਦੇਸ ਹੀਨ ਪਾਛੈ ਪਛੁਤਾਵਈ ।੨੩੪।
माइआ बंध धंध बिखै आवध बिहाइ जाइ गुर उपदेस हीन पाछै पछुतावई ।२३४।

लौकिकबन्धेषु कार्येषु च जीवनं याप्यते। सत्यगुरुस्य शिक्षायाः अभ्यासात् अनुसरणं च विहीनः यदा अस्मात् संसारात् प्रस्थानस्य समयः समीपं गच्छति तदा पश्चात्तापं करोति। (२३४) ९.