कवित सवैय भाई गुरुदासः

पुटः - 622


ਦ੍ਰਿਗਨ ਮੈ ਦੇਖਤ ਹੌ ਦ੍ਰਿਗ ਹੂ ਜੋ ਦੇਖਯੋ ਚਾਹੈ ਪਰਮ ਅਨੂਪ ਰੂਪ ਸੁੰਦਰ ਦਿਖਾਈਐ ।
द्रिगन मै देखत हौ द्रिग हू जो देखयो चाहै परम अनूप रूप सुंदर दिखाईऐ ।

हे मम सच्चे गुरु ! अहं तव सुन्दरं मुखं मम नेत्रयोः पश्यामि, यदि अहं कदापि तेषां सह अन्यत् किमपि द्रष्टुं प्रयतन्ते तर्हि मम सर्वदा द्रष्टुं तव अद्भुतं रूपं मां आशीर्वादयतु

ਸ੍ਰਵਨ ਮੈ ਸੁਨਤ ਜੁ ਸ੍ਰਵਨ ਹੂੰ ਸੁਨਯੋ ਚਾਹੈ ਅਨਹਦ ਸਬਦ ਪ੍ਰਸੰਨ ਹੁਇ ਸੁਨਾਈਐ ।
स्रवन मै सुनत जु स्रवन हूं सुनयो चाहै अनहद सबद प्रसंन हुइ सुनाईऐ ।

अहं भवतः अमृतरूपं वचनं कर्णयोः शृणोमि; यदि च कदापि एतैः कर्णैः अन्यत् किमपि श्रोतुम् इच्छामि तर्हि नाम सिमरनस्य अप्रहृतधुनस्य श्रवणेन मां नित्यं आशीर्वादं ददातु।

ਰਸਨਾ ਮੈ ਰਟਤ ਜੁ ਰਸਨਾ ਹੂੰ ਰਸੇ ਚਾਹੈ ਪ੍ਰੇਮ ਰਸ ਅੰਮ੍ਰਿਤ ਚੁਆਇ ਕੈ ਚਖਾਈਐ ।
रसना मै रटत जु रसना हूं रसे चाहै प्रेम रस अंम्रित चुआइ कै चखाईऐ ।

मम जिह्वा भगवतः नाम निरन्तरं स्मरणं कुर्वती अस्ति तथा च यदि मम जिह्वा अन्यस्य कस्यचित् अमृतस्य आस्वादं कर्तुम् इच्छति तर्हि अमृतसदृशस्य नामस्य (मम दशमे द्वारे) नित्यप्रवाहस्य आशीर्वादं ददातु।

ਮਨ ਮਹਿ ਬਸਹੁ ਮਲਿ ਮਯਾ ਕੀਜੈ ਮਹਾਰਾਜ ਧਾਵਤ ਬਰਜ ਉਨਮਨ ਲਿਵ ਲਾਈਐ ।੬੨੨।
मन महि बसहु मलि मया कीजै महाराज धावत बरज उनमन लिव लाईऐ ।६२२।

हे मम महान् सत्य गुरु! मयि कृपालुः भव, मम हृदये नित्यं निवसतु। मम भ्रमन्तं मनः सर्वतः गच्छन्तं निवर्तय ततः उच्चाध्यात्मिकदशायां निमग्नः भवतु । (६२२) ९.