हे मम सच्चे गुरु ! अहं तव सुन्दरं मुखं मम नेत्रयोः पश्यामि, यदि अहं कदापि तेषां सह अन्यत् किमपि द्रष्टुं प्रयतन्ते तर्हि मम सर्वदा द्रष्टुं तव अद्भुतं रूपं मां आशीर्वादयतु
अहं भवतः अमृतरूपं वचनं कर्णयोः शृणोमि; यदि च कदापि एतैः कर्णैः अन्यत् किमपि श्रोतुम् इच्छामि तर्हि नाम सिमरनस्य अप्रहृतधुनस्य श्रवणेन मां नित्यं आशीर्वादं ददातु।
मम जिह्वा भगवतः नाम निरन्तरं स्मरणं कुर्वती अस्ति तथा च यदि मम जिह्वा अन्यस्य कस्यचित् अमृतस्य आस्वादं कर्तुम् इच्छति तर्हि अमृतसदृशस्य नामस्य (मम दशमे द्वारे) नित्यप्रवाहस्य आशीर्वादं ददातु।
हे मम महान् सत्य गुरु! मयि कृपालुः भव, मम हृदये नित्यं निवसतु। मम भ्रमन्तं मनः सर्वतः गच्छन्तं निवर्तय ततः उच्चाध्यात्मिकदशायां निमग्नः भवतु । (६२२) ९.