यथा कमलपुष्पं जलं प्रेम्णा, जलस्य दुग्धस्य प्रति सापेक्षता भवति, मत्स्यानां जलं, रक्तवर्णीयः शेल्ड्रेकः, कमलः च सूर्यं प्रेम्णा पश्यन्ति;
पक्षी कीटः (पतङ्गः) प्रकाशस्य ज्वालायां आकृष्टः भवति, कृष्णा भृङ्गः कमलपुष्पगन्धेन उन्मत्तः भवति, रक्तपादः तीतरः नित्यं चन्द्रस्य दर्शनं तृष्णां करोति, मृगस्य सङ्गीतस्य सापेक्षता भवति, यदा तु वर्षपक्षी नित्यं सजगः भवति f
यथा भार्या पतिं प्रेम करोति तथा पुत्रः मातुः सह अतीव आसक्तः भवति, तृषितः जलं तृष्णां करोति, भोजनस्य क्षुधार्तः, दरिद्रः च सर्वदा धनसौहृदं कर्तुं प्रयतते
परन्तु एते सर्वे प्रेम, तृष्णा, आत्मीयता मयस्य (मम्मनस्य) त्रयः लक्षणाः सन्ति। अतः तेषां प्रेम वञ्चनं युक्तिः च दुःखकारकम्। एतेषु कश्चन अपि स्नेहः कस्यचित् जीवनस्य अन्तिमघण्टे तस्य पार्श्वे न तिष्ठति । सिक्खस्य गुरुस्य च प्रेम ख