कवित सवैय भाई गुरुदासः

पुटः - 345


ਕਾਰਤਕ ਮਾਸ ਰੁਤਿ ਸਰਦ ਪੂਰਨਮਾਸੀ ਆਠ ਜਾਮ ਸਾਠਿ ਘਰੀ ਆਜੁ ਤੇਰੀ ਬਾਰੀ ਹੈ ।
कारतक मास रुति सरद पूरनमासी आठ जाम साठि घरी आजु तेरी बारी है ।

कार्लिकमासः, पूर्णिमारात्र्या सह शिशिरस्य ऋतुः च । एतेषु अष्टसु घडिकासु अत्र भवतः प्रियं कदापि मिलितुं अवसरः अस्ति । (गुरु नानक देव जी का जन्म इस दिन हुआ)।

ਅਉਸਰ ਅਭੀਚ ਬਹੁਨਾਇਕ ਕੀ ਨਾਇਕਾ ਹੁਇ ਰੂਪ ਗੁਨ ਜੋਬਨ ਸਿੰਗਾਰ ਅਧਿਕਾਰੀ ਹੈ ।
अउसर अभीच बहुनाइक की नाइका हुइ रूप गुन जोबन सिंगार अधिकारी है ।

अतः त्वमपि अस्मिन् शुभ-क्षणे तारा-विन्यास-क्षणे स्वस्य प्रेम-भक्त्या, प्रेम्णा, सौन्दर्य-सदृश-पूजनेन, यौवन-गुण-भूषणेन च अन्येषां असंख्य-नारी-सदृशानां साधकानां प्रियेश्वरं मिलितुं योग्यः व्यक्तिः भव ।

ਚਾਤਿਰ ਚਤੁਰ ਪਾਠ ਸੇਵਕ ਸਹੇਲੀ ਸਾਠਿ ਸੰਪਦਾ ਸਮਗ੍ਰੀ ਸੁਖ ਸਹਜ ਸਚਾਰੀ ਹੈ ।
चातिर चतुर पाठ सेवक सहेली साठि संपदा समग्री सुख सहज सचारी है ।

त्वं नाम सिमरन् इत्यत्र सजगः निपुणः च असि, तव शरीरस्य षष्टिः मुख्याः नाडीः तव मित्राणि आज्ञापालने च सन्ति, तथा च त्वं समता, सुन्दरं निधिः इत्यादीनां महत्मूल्यानां वस्तूनाम् स्वामी असि।

ਸੁੰਦਰ ਮੰਦਰ ਸੁਭ ਲਗਨ ਸੰਜੋਗ ਭੋਗ ਜੀਵਨ ਜਨਮ ਧੰਨਿ ਪ੍ਰੀਤਮ ਪਿਆਰੀ ਹੈ ।੩੪੫।
सुंदर मंदर सुभ लगन संजोग भोग जीवन जनम धंनि प्रीतम पिआरी है ।३४५।

अस्मिन् शुभे अवसरे हृदयस्य विवाहशयने प्रियेश्वरेण सह मन्दिरसदृशशरीरस्य संयोगं प्राप्त्वा भवतः मानवजन्मं जीवनं च धन्यं भविष्यति। एवं च त्वं प्रियस्य प्रेम्णः पतिस्य (ईश्वरस्य) प्रियः भवसि। (३४५) ९.