कार्लिकमासः, पूर्णिमारात्र्या सह शिशिरस्य ऋतुः च । एतेषु अष्टसु घडिकासु अत्र भवतः प्रियं कदापि मिलितुं अवसरः अस्ति । (गुरु नानक देव जी का जन्म इस दिन हुआ)।
अतः त्वमपि अस्मिन् शुभ-क्षणे तारा-विन्यास-क्षणे स्वस्य प्रेम-भक्त्या, प्रेम्णा, सौन्दर्य-सदृश-पूजनेन, यौवन-गुण-भूषणेन च अन्येषां असंख्य-नारी-सदृशानां साधकानां प्रियेश्वरं मिलितुं योग्यः व्यक्तिः भव ।
त्वं नाम सिमरन् इत्यत्र सजगः निपुणः च असि, तव शरीरस्य षष्टिः मुख्याः नाडीः तव मित्राणि आज्ञापालने च सन्ति, तथा च त्वं समता, सुन्दरं निधिः इत्यादीनां महत्मूल्यानां वस्तूनाम् स्वामी असि।
अस्मिन् शुभे अवसरे हृदयस्य विवाहशयने प्रियेश्वरेण सह मन्दिरसदृशशरीरस्य संयोगं प्राप्त्वा भवतः मानवजन्मं जीवनं च धन्यं भविष्यति। एवं च त्वं प्रियस्य प्रेम्णः पतिस्य (ईश्वरस्य) प्रियः भवसि। (३४५) ९.