यथा विवाहोत्सवे वरवधूगृहे गीतानि गायन्ति तथा वरपक्षः दहेजद्वारा वधूयाः आगमनेन च लाभाय तिष्ठति यदा तु वधूकुटुम्बस्य धनस्य, पुत्रीयाः च हानिः भवति
यथा युद्धारम्भात् पूर्वं उभयतः ढोलः ताडितः भवति तथा एकः विजयते अपरः अन्ते हारितः भवति ।
यथा नावः पूर्णतया यात्रिकाणां युक्ता नदीतीरद्वयात् ।
एकः पारं गच्छति अपरः अर्धमार्गे मग्नः भवेत् ।
तथा च गुरुस्य आज्ञाकारी सिक्खाः स्वसद्कर्मणा समाजे उच्चपदवीं प्राप्नुवन्ति यदा तु दुष्टकर्मणि प्रवृत्ताः सुकर्मणा सहजतया ज्ञायन्ते। (३८२) ९.