कवित सवैय भाई गुरुदासः

पुटः - 382


ਬਿਆਹ ਸਮੈ ਜੈਸੇ ਦੁਹੂੰ ਓਰ ਗਾਈਅਤਿ ਗੀਤ ਏਕੈ ਹੁਇ ਲਭਤਿ ਏਕੈ ਹਾਨਿ ਕਾਨਿ ਜਾਨੀਐ ।
बिआह समै जैसे दुहूं ओर गाईअति गीत एकै हुइ लभति एकै हानि कानि जानीऐ ।

यथा विवाहोत्सवे वरवधूगृहे गीतानि गायन्ति तथा वरपक्षः दहेजद्वारा वधूयाः आगमनेन च लाभाय तिष्ठति यदा तु वधूकुटुम्बस्य धनस्य, पुत्रीयाः च हानिः भवति

ਦੁਹੂੰ ਦਲ ਬਿਖੈ ਜੈਸੇ ਬਾਜਤ ਨੀਸਾਨ ਤਾਨ ਕਾਹੂ ਕਉ ਜੈ ਕਾਹੂ ਕਉ ਪਰਾਜੈ ਪਹਿਚਾਨੀਐ ।
दुहूं दल बिखै जैसे बाजत नीसान तान काहू कउ जै काहू कउ पराजै पहिचानीऐ ।

यथा युद्धारम्भात् पूर्वं उभयतः ढोलः ताडितः भवति तथा एकः विजयते अपरः अन्ते हारितः भवति ।

ਜੈਸੇ ਦੁਹੂੰ ਕੂਲਿ ਸਰਿਤਾ ਮੈ ਭਰਿ ਨਾਉ ਚਲੈ
जैसे दुहूं कूलि सरिता मै भरि नाउ चलै

यथा नावः पूर्णतया यात्रिकाणां युक्ता नदीतीरद्वयात् ।

ਕੋਊ ਮਾਝਿਧਾਰਿ ਕੋਊ ਪਾਰਿ ਪਰਵਾਨੀਐ
कोऊ माझिधारि कोऊ पारि परवानीऐ

एकः पारं गच्छति अपरः अर्धमार्गे मग्नः भवेत् ।

ਧਰਮ ਅਧਰਮ ਕਰਮ ਕੈ ਅਸਾਧ ਸਾਧ ਊਚ ਨੀਚ ਪਦਵੀ ਪ੍ਰਸਿਧ ਉਨਮਾਨੀਐ ।੩੮੨।
धरम अधरम करम कै असाध साध ऊच नीच पदवी प्रसिध उनमानीऐ ।३८२।

तथा च गुरुस्य आज्ञाकारी सिक्खाः स्वसद्कर्मणा समाजे उच्चपदवीं प्राप्नुवन्ति यदा तु दुष्टकर्मणि प्रवृत्ताः सुकर्मणा सहजतया ज्ञायन्ते। (३८२) ९.